________________
3.विसर्गसंधि ૧. એ પછી વિસર્ગ + ઘોષ કે ન આવે તો વિસર્ગ(:) નો થાય છે. તે પૂર્વના ન માં
भणी ४di ओ थाय छे.
ह.. रामः गच्छति = रामो गच्छति । रामः अटति = रामोऽटति । २. अ५७ विस + अ सिवायनो ओ७५९। स्व२ = विसर्ग लोपाय छे.
Ed. रामः आगच्छति = राम आगच्छति । रामः इति = राम इति । 3. अ, आ सिवायनो ओ५९। स्व२ ५छविस + घोष स्व२ मावे तो विसनो - राय छे.
६.त. हरिः + आगच्छति = हरिरागच्छति । हरिः + गच्छति = हरिर्गच्छति । ४. आ ५७ विस[ + स्वर : घोष = विसर्ग सोपाय. El.d. बालाः + आगच्छन्ति = बाला आगच्छन्ति ।
. बालाः + गच्छन्ति = बाला गच्छन्ति। ... ५. विस)[ + च्, छ, ट्, ठ्, त्, थ् मापे तो मनुश्, ए, म थाय छे... ह.त. बालः + चलति = बालश्चलति । बालः + टीकते = बालष्टीकते ।
बालः + तरति = बालस्तरति । ६. विस[ + श्, ए, स् मापे तो विसर्ग + श्, ए, स् तथा विल्पे श्, ए, स् + श्,
ष्, स् थाय छे. El.d. नृपः + शास्ति = नृपःशास्ति । नृपश्शास्ति।
बाल: + षट्कोणम् = बालःषट्कोणम् । बालष्षट्कोणम् ।
बालः + सरति = बालःसरति । बालस्सरति । ७. भोः + घोष : स्व२ = विसर्ग सोपाय छे...
Eu.त. भोः + भोः + भव्याः = भो भो भव्याः । भोः + नृत्यम् = भो नृत्यम् । ८. सः, एषः + अ सिवायनो [ = विस[दोपाय छे. Ed. सः, एषः + आगच्छति = स, एष आगच्छति ।
सः, एषः + गच्छति = स, एष गच्छति ।
विद्याधनं सर्वधनप्रधानम् । - सर्वधनमा विद्या-धन प्रधान छे.
હક સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છે ૨૧૬ ક
. ૪૬ નિયમાવલિ