Book Title: Subodh Sanskrit Mandirant Praveshika Part 01
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Divya Darshan Trust
View full book text
________________
८. मशिनानियमो ૧. મુળ ધાતુને અંતે ચલાગે તથા આત્મપદના પ્રત્યય લાગે.
El.d. गम् = गम्यते। ૨. દશમા ગણમાં ગુણવૃદ્ધિ થયા પછી ય લાગે.
चुर् = चोर्यते। उ. पातुन ते स्व इ, उनीही ई, ऊ थाय छे.
६.d. नु = नूयते । जि = जीयते । ४. स्व ऋहोय तो तेनो रि थाय, संयुत व्यं४५२न। ऋनो अर्, ऋतथा
जागृनो अर्थाय.
६u.d. कृ = क्रियते । स्मृ = स्मर्यते ।। ऋ = अर्यते । जागृ = जागर्यते । ૫. અંતે દીર્ઘ આવે તો , ઓક્ય તથા વ પર દીર્ઘ તો થાય.
६.. जृ = जीर्यते । पृ = पूर्यते । वृ = वूर्यते ६. दा, धा, मा, स्था, गै, पा [ पिब् ], सो, हा (1. 3 ५२स्मै.) माटा पातुमi
અંત્ય સ્વરનો દીર્ઘટ્ટ થાય છે.
Eu.त. दा = दीयते । पा = पीयते । ७. अञ्च्, अञ्ज, भञ्ज, रञ्ज, सञ्ज, स्वञ्, दंश, ध्वंस्, भ्रंश्, स्त्रंश, ग्रन्थ्, बन्ध्,
मन्थ्, स्कन्द, स्तम्भ, इन्ध्, उन्द्, तुंह मां अनुनासि सोपाय छे. ६.त. ग्रन्थ = ग्रथ्यते । मन्थ = मथ्यते । वच्, यज्, वप्, वह, वस्, वश्, वे, व्ये, ह्वे, श्वि, वद्, स्वप्, ज्या, व्यच, प्रच्छ, व्रश्च, भ्रस्ज, ग्रह, व्यध् मां संप्रसा२९. थाय छे. (संप्रसा२९ = य, व, र् ने पहले इ, उ, ऋथाय.)
६.त. यज् = इज्यते । वच् = उच्यते । ग्रह = गृह्यते । ८. नी, हू, कृष्, वह मां भुण्य भ प्रथमम तथा गौए। भद्वितीयाम सावे.
Ed. गोपेन अजा ग्रामं नीयते। १०. दुह्, याच्, पच्, वच्, दण्ड्, प्रच्छ्, चि, ब्रू, शास्, मुष्, मन्थ्, कथ् म गौए।
કર્મ પ્રથમામાં તથા મુખ્ય કર્મદ્વિતીયામાં આવે.
६.d. गुरुणा शिष्यः कथां कथ्यते । ११. अस् नो माहेश भू थाय. ६.d. भूयते ।
ब्रूनो माहेश वच् थाय. ६.d. उच्यते । (૪ સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૨૨૨ હૃ99090 નિયમાવલિ

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242