Book Title: Subodh Sanskrit Mandirant Praveshika Part 01
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Divya Darshan  Trust

View full book text
Previous | Next

Page 226
________________ (नियमावलि १.स्व२-संधि १. नाम या५हन द्विवयनने छेडे ई, ऊ (ही) 3 ए + स्व२ = संघियता नथी. ६.त. गिरी + आरोहन्ति = गिरी आरोहन्ति । २. ५iते ए, ऐ, ओ, औ+ स्व२ = अनुभे अय, आय, अव्, आव भूय छे. El.d. ने + अ = नय । गै + अ = गाय। भो + अ = भव । अश्वौ + उत्पततः = अश्वावुत्पततः । →सा नियम विपे य, व् सोपाय छ, लोपाय त्यारे संघियता नथी. El.d. मन्यते + आत्मानम् = मन्यतयात्मानम् । अथवा मन्यत आत्मानम्। 3. ए ओ पछी असावे तो अनास्थाने 5 (अ ) भूय छे. El.d. वने + अश्व = वनेऽश्व । अश्वो + अस्ति = अश्वोऽस्ति । ४. ही इ, उ, ऋ, लु + वितीय (अना सिवायनाली1) स्व२ = अनुभे य, व, र, ल् मुडाय छे. ६.d. अति + उष्ण = अत्युष्ण । मधु + अलभत = मध्वलभत । मातृ + आदि = मात्रादि । ल + आकृतिः = लाकृतिः। ५. हाई स्व अ, इ, उ, ऋ, ल + स्वातीय (अना मे४) हा स्व स्व२ == દીર્ઘ સ્વર થાય છે. ह.त. जिन + आज्ञा = जिनाज्ञा । भवति + इति = भवतीति । मधु + उर्मि = मधूर्मि । मातृ + ऋण = मातृण । ६. अ आ + इ3 ई, उ ऊ, ऋ ऋडोय तो बने भणीने पाछन। १२नो गुर थायछ. ६.त. दिन + ईश = दिनेश । सूर्य + उदय = सूर्योदय । राजा + ऋषि = राजर्षि । ७. अ आ + ए ऐ = ऐ ६.d. सीता + ऐक्षत = सीतैक्षत। . ८. अ आ + ओ औ = औ ६.. नृप + औ = नृपौ। ४. अ, ई, ऊ, ऋ, हा स्व + ऋ = संघि ४२वी अथवा संघि न ४२di मात्र પૂર્વનો સ્વર દીર્ઘ હોય તો હસ્વ કરવો. घ.त. राजा + ऋषि = सजर्षि । अथवा राज ऋषि । . હજી સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ૨૧૩ ગુજરાતી સંસ્કૃત શબ્દકોશ,

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242