Book Title: Subhashit Sukt Ratnamala Sanskrit
Author(s): Charanvijay
Publisher: Chimanlal Nathalal Gandhi

View full book text
Previous | Next

Page 543
________________ सुभाषितसूक्तरत्नमाला कन्यादान, पाप भवभ्रमणबीजेन, दाम्पत्येन नियोजिता।. . योजयित्रे परं कन्या, पाप्मानमुपयच्छति // 106 // ., अढारभार वनस्पतिनी समजण चत्वारो पुष्पका भारा, अष्टौ च फलपुष्पिका / स्युवल्लीनां च षड्भाराः, शेषनागेन भाषितम् / / 107 // कटुकस्य भाराश्चत्वारि, द्वे भारे तिक्तमुच्यते / त्रीणि भारं भवेन्मिष्ठं, मधुरं भारकं त्रयम् // 108 // क्षारं च भारमेकं तु; कषायं भारकद्वयम् / सविषं भारमेकं तु, द्वौ भारौ निर्विषो तथा // 109 // षड्भाराः कण्टका ज्ञेयाः, षड्भारा: सुगन्धकाः। पड़ भाराश्च निर्गन्धा, भारानष्टादश विदुः // 110 // समाकुञ्चितवामजानुभूमिविन्यस्तदक्षिण जानललाटपट्टिघटितकरकुड्मल: पठती ति जीवाभिगमादिष्यभिधीयते // तथापर्यङ्कासनस्थः शिरोधिनिवेशितकरकोरकः, तं पठन्तीत्यस्यापि ज्ञाताधर्मकथासु दर्शनात्तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ क्षितिनिहितजानुकरतलो भुवनगुरी विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति इत्यादि सर्वाणि प्रमागग्रन्थप्रणीतानि विनयसमर्थकानि अविरुद्धानि ज्ञेयानि //

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576