Book Title: Subhashit Sukt Ratnamala Sanskrit
Author(s): Charanvijay
Publisher: Chimanlal Nathalal Gandhi
View full book text
________________ 502 सुभाषितसूक्तरत्नमाला उत्तमना त्रणे योग सारा वचने मानसे काये, क्रियायां च निरंतरं / स्वभावो विद्यते तुल्यः, सज्जनानां शरीरिणां // 26 // उपकतुं प्रियं वक्तुं, कत्तुं स्नेहमकृत्रिमं / / मुजनानां स्वभावोयं, केनेन्दुः शिशिरीकृतः // 27 // शास्त्रं बोधाय, दानाय, धनं धर्माय जीवितं / वपुः परोपकाराय, धारयन्ति मनीषिणः // 28 // पात्रार्थ भोजनं येषां, दानार्थ च धनार्जनं / धर्मार्थ जीवितं येषां, ते नराः स्वर्गगामिनः // 29 // अमंत्रमक्षरं नास्ति, नास्ति मूल मनौषधम् ; निर्गुणा पृथ्वी नास्ति, आम्नाया खलु दुर्लभाः // 30 // ___ अमृतना कुंडो जेवा आत्माना नव गुणो चेतः सान्द्रतरं वच: सुमधुरं दृष्टिः प्रसन्नोज्वला / शक्तिः शान्तियुता मतिः श्रितनया श्री दीनदैन्यापहा // रूपं शीलयुतं श्रुतं गतमदं स्वामित्व-मुत्सेकतानिर्मुक्तं-प्रकटान्यहो नवसुधा-कुण्डान्यमून्युत्तमे // 31 // परस्त्रीसेवन पाप प्राणसंदेहजननं, परमं वैरकारणं / लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् // 32 // सर्वस्वहरणं बन्धं, शरीरावयवच्छिदां / मृतश्च नरकं घोरं, लभते पारदारिकः // 33 //

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576