Book Title: Sthanangsutram Part 02 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 6
________________ श्रीस्थाना असूत्रवृत्तिः स्थाना. उद्देशः१ | वर्णाद्याः सुगतिदुगतिहेतवः सू०३९.. ३९१ ॥२९१॥ |स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यं, तथा इच्छाया:-धनादि- विषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थ पंचवन्नेत्यादित्रयोदशसूत्रीमाह पंचवन्ना पं० तं०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला १, पंच रसा पं० सं०-तित्ता जाव मधुरा २, पंच कामगुणा पं० २०-सदा रूवा गंधा रसा फासा ३, पंचहिं ठाणेहिं जीवा सज्जंति तं०-सद्देहिं जाव फासेहिं ४, एवं रजंति ५ मुच्छंति ६ गिझंति अझोववजंति ८, पंचहिं ठाणेहिं जीवा विणिघायमावजंति, तं०-सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवंति, तं.-सहा जाव फासा १० पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, तं०सदा जाव फासा ११, पंच ठाणा अपरिग्णाता जीवाणं दुग्गतिगमणाए भवंति तं०-सदा जाव फासा १२, पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं०-सद्दा जाव फासा १३ (सू० ३९०) पंचर्हि ठाणेहिं जीवा दोग्गतिं गच्छंति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचहिं ठाणेहिं जीवा सोगतिं गच्छंति, तं०-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं (सू० ३९१) प्रकटा चेयं, नवरं पञ्च वर्णाः १ पञ्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण'त्ति कामस्य[मदनाभिलाषस्य अभिलाषमात्रस्य वा सम्पादका गुणा-धम्माः पुद्गलानां, काम्यन्त इति कामाः तं च त गुणाश्चात ॥ २९१॥ dain Education in For Personal & Private Use Only nebrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 478