Book Title: Sthanangsutram Part 02 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 7
________________ 1वा कामगुणा इति ३ । 'पंचहिं ठाणेहिंति पञ्चसु पञ्चभिर्वा (इन्द्रियैः) स्थानेषु-रागाद्याश्रयेषु तैर्वा सह सज्यन्ते-सङ्गा सम्बन्धं कुर्वन्तीति ४, 'एव'मिति पञ्चस्वेव स्थानेषु रज्यन्ते-सङ्गकारणं रागं यान्तीति ५ मूर्च्छन्ति-तद्दोषानवलोक-12 नेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति-प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्ते-तदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते-उपपन्ना घटमाना| भवन्तीति ८, विनिघात-मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते-प्राप्नुवन्तीति, आह च-"रक्तः शब्दे हरिणः स्पर्श |नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतप-18 रमार्थाः। एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः॥२॥ इति । 'अपरिन्नाय'त्ति अपरिज्ञया स्वरूपतोऽपरिज्ञा-1 तानि-अनवगतानि अप्रत्याख्यानपरिज्ञया वा प्रत्याख्यातानि अहिताय-अपायाय अशुभाय-अपुण्यबन्धाय असुखाय वा अक्षमाय-अनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय-अकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तस्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १० द्वितीयं विपर्ययसूत्र ११, उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति, दुर्गतिगमनाय-नारकादिभवप्राप्तये सुगतिगमनाय-सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति । इह संवरतपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह पंचपडिमातो पं० तं०-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भहुत्तरपडिमा (सू० ३९२) पंच थावरकाया पं० तं० ANGAROGRAAG Jain Education For Personal & Private Use Only jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 478