Book Title: Sramana 1996 01
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 59
________________ ५८ : श्रमण/जनवरी-मार्च/१९९६ ५. तस्यैव कल्पनाहीनस्वरूपं ग्रहणं हि यत् । मनसाध्याननिष्पाद्यं समाधि: सोऽभिधीयते ।। विष्णु पुराण, ६/७/९२, अनु० श्री मुनिलाल गुप्त, गीताप्रेस, गोरखपुर, संवत् २०२४ ६. न तत्र चक्षुर्गच्छति। केनोपनिषद्, अष्टादश उपनिषद्, वैदिक संशोधन मंडल पूना, १९५८, १/३ ७. मृत्युप्रोक्तां नचिकेतोऽयं लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृय्युं रन्योऽप्येवं यो विदधात्ममेव ।। कठोपनिषद्, सच्चिदानंद सरस्वती, अध्यात्म प्रकाशन कार्यालय, नरसीपुर (मैसूर), २/३/१८ ८. हृदा मनीषा मनसाऽभिक्लप्तो... ...। श्वेताश्वतर उपनिषद, उद्धृत अष्टादश उपनिषद, २/१३ गीता, श्री विद्यानंद ग्रंथमाला, काशी, २/६२-६३ १०. तदा द्रष्टुः स्वरूपेऽवस्थानम्। पातञ्जल योगदर्शन – गोयनका, १/३ ११. अभ्यास-वैराग्याभ्यां तन्निरोधः। वही, १/१९ १२. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते। गीता, ६/३५ १३. ध्याने निर्विषयं मनः। सांख्यदर्शन, संपा० पं० जनार्दन शास्त्री पाण्डेय, भारतमनीषा, वाराणसी, वि० सं० २०२१, ६/२३ १४. ध्यानहेयास्तवृत्तयः। पातंजल योगदर्शन, गोयनका, २/११ १५. दुविहं पि मोक्खहेउं ज्झाणे पाउणदि जं मुणी णियामा । तम्हा पयत्तचित्ता जूयं झाणं समब्भसह ।। द्रव्यसंग्रह, अनु० पं० मनोहरलाल शास्त्री, परमश्रुत प्रभावक मंडल, अगास, १९१९, ४७ १६. तत्त्वार्थसूत्र, संघवी, १/२७ १७. जीवस्य एगग्गे जोगाभिनिवेस्सो झाणं...। आवश्यक नियुक्ति, ऋषभदेव जी केशरीमलजी श्वेताम्बर संस्था, रतलाम, १९२९, ८१ १८. एकाग्र-चिन्ता-रोधो यः परिस्पनदेन वर्जितः। तद्ध्यानं...।। तत्त्वानुशासन, वीरसेवा मन्दिर ट्रस्ट प्रकाशन, दिल्ली, १९६३,५६ १९. रत्नत्रयमयं ध्यानमात्मरूप प्ररूपकम् । अनन्यगत-चित्तस्य विद्यत्ते कर्म-संक्षयम् ॥ योगसारप्राभृत, वीतराग सत् साहित्य प्रकाशन ट्रस्ट, भावनगर, संवत् २०३४, ६/७ २०. ...ध्यानमप्रशस्त-प्रशस्तभेदेन द्विविधं। चारित्रसार, उद्धृत जैनेन्द्र सिद्धान्त कोश, भाग २, पृ० ४९५, १६७/२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122