________________
५८ : श्रमण/जनवरी-मार्च/१९९६
५. तस्यैव कल्पनाहीनस्वरूपं ग्रहणं हि यत् ।
मनसाध्याननिष्पाद्यं समाधि: सोऽभिधीयते ।। विष्णु पुराण, ६/७/९२, अनु०
श्री मुनिलाल गुप्त, गीताप्रेस, गोरखपुर, संवत् २०२४ ६. न तत्र चक्षुर्गच्छति। केनोपनिषद्, अष्टादश उपनिषद्, वैदिक संशोधन मंडल
पूना, १९५८, १/३ ७. मृत्युप्रोक्तां नचिकेतोऽयं लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृय्युं रन्योऽप्येवं यो विदधात्ममेव ।। कठोपनिषद्, सच्चिदानंद सरस्वती, अध्यात्म प्रकाशन कार्यालय, नरसीपुर
(मैसूर), २/३/१८ ८. हृदा मनीषा मनसाऽभिक्लप्तो... ...। श्वेताश्वतर उपनिषद, उद्धृत अष्टादश
उपनिषद, २/१३
गीता, श्री विद्यानंद ग्रंथमाला, काशी, २/६२-६३ १०. तदा द्रष्टुः स्वरूपेऽवस्थानम्। पातञ्जल योगदर्शन – गोयनका, १/३ ११. अभ्यास-वैराग्याभ्यां तन्निरोधः। वही, १/१९ १२. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते। गीता, ६/३५ १३. ध्याने निर्विषयं मनः। सांख्यदर्शन, संपा० पं० जनार्दन शास्त्री पाण्डेय,
भारतमनीषा, वाराणसी, वि० सं० २०२१, ६/२३ १४. ध्यानहेयास्तवृत्तयः। पातंजल योगदर्शन, गोयनका, २/११ १५. दुविहं पि मोक्खहेउं ज्झाणे पाउणदि जं मुणी णियामा ।
तम्हा पयत्तचित्ता जूयं झाणं समब्भसह ।। द्रव्यसंग्रह, अनु०
पं० मनोहरलाल शास्त्री, परमश्रुत प्रभावक मंडल, अगास, १९१९, ४७ १६. तत्त्वार्थसूत्र, संघवी, १/२७ १७. जीवस्य एगग्गे जोगाभिनिवेस्सो झाणं...। आवश्यक नियुक्ति, ऋषभदेव जी
केशरीमलजी श्वेताम्बर संस्था, रतलाम, १९२९, ८१ १८. एकाग्र-चिन्ता-रोधो यः परिस्पनदेन वर्जितः।
तद्ध्यानं...।। तत्त्वानुशासन, वीरसेवा मन्दिर ट्रस्ट प्रकाशन, दिल्ली, १९६३,५६ १९. रत्नत्रयमयं ध्यानमात्मरूप प्ररूपकम् ।
अनन्यगत-चित्तस्य विद्यत्ते कर्म-संक्षयम् ॥ योगसारप्राभृत, वीतराग सत्
साहित्य प्रकाशन ट्रस्ट, भावनगर, संवत् २०३४, ६/७ २०. ...ध्यानमप्रशस्त-प्रशस्तभेदेन द्विविधं। चारित्रसार, उद्धृत जैनेन्द्र सिद्धान्त
कोश, भाग २, पृ० ४९५, १६७/२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org