Book Title: Sramana 1993 01
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
दिनेश चन्द्र चौबीसा
१८. मत्तविलासम् - श्लोक सं. १४, पृ. २५ १६. शाक्यभिक्षुः - आ उपासक ! मा मैवम् । धर्मः खल्वस्माकं विषभपतितानुकम्पा, पृ. २४ २०. शाक्यभिक्षु - भगवान · ! त्वमत्येव मणसि। अदत्तादानाद्विरमणं शिक्षापदम्।
अबहह्मचर्याद्विरमणं शिक्षापदम्। प्राणातिपाताद्विरमणं शिक्षापदम्। अकालभोजनाद्विरमणं
शिक्षापदम् । अस्माकं बुद्धधर्मं शरणं गच्छामि, पृ. २६ २१. कपाली - प्रिये। पश्य पश्य । एष सुरापणो यज्ञवाटविभूतिमनुकरोति। __ अत्र हि ध्वजस्तम्भो युपः सुरासोमः, शौण्डा ऋत्विजः,
चषकाश्चमसाः, शूल्यमांसप्रभृतय उपदंशा हर्विर्विशेषाः, मत्तवचनानि यजूंषि, गीतानि सामानि, उदङ्काः सुवाः,
तर्षोऽग्निः, सुरापणाधिपतिर्यजमानः, पृ. १२ २२. शाक्यभिक्षुः नमो बुद्धाय।।
कपाली - नमः खरपटायेति वक्तव्यं, येन चारेशास्त्रं प्रणीतम् ।
अथवा खरपटादप्यस्मिन्नधिकारे बुद्ध एवाधिकः, पृ. २० २३. वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि।
विप्राणां भिषतामेव कृतवान् कोशसञ्चयम् - १२, पृ. २० २४. पाशुपतः - नामं व्यवहारो मया परिच्छेतुं शक्यते । तदधिकरणमेव यास्यामः ।
देवसोमाः-भगवन् ! यद्येवं, नमः कपालाय। पाशुपतः - कोऽभिप्रायः देवसोमाः - एष पुनरनेकविहारभोगसमधिगतवित्तसम्धयो यथा, काममधिकरणकारुणिकानां मुखानि पूरयितं पारयति । अस्माकं पुनरहिचर्ममतिमात्रविभस्व दरिद्रकापालिकस्य परिचारिकाणां कोऽत्रविभवोऽधिकरणं प्रवेष्टुम्, पृ. ३१
Jain Education International
For Private & Pygonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66