Book Title: Siddhant Kaumudi Vyakhyan Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
६०
452
सिरख दमित्यन्वथीनतु कृत्रिम तद्दिनेनदसंभवातानञ्च विग्रहवाको प्रयुज्यते वनगतार्थत्वा त्राव प ४५१ प्रयुज्यते एवंचोयय दयहर हाथी तदेतत्सर्वमभिसंधायाह । ६ मोरे कस्ये लिहा र्थवाचक स्पछि वचनांत एवेति नायहा कृत्रिम नग्टह्यतइत्युक्तत्वातकिन्वेकवचननित्वेन दत्तावस्प दत्ताः। स्त्रिग्धराः पशियादस्वपादो रतराविति सिद्ध्यनित्रतिरोहितावयवभेदः समूहः समा वर्ष सार्थः परित्यक्ता वयभेदार्थोवत अर्थइति समास स्पापिहार्थता बोध्यस्मा के च देवदनस्य चदेवदनाभिरूपनरइत्यपिसिना स्म दे। इयेश्वित्येका चवावइतिभावः द्विवच नोपपदमुदाहरतिच्च यम नया रिति विभज्यो पपमुदाहरति प्राच्यभ्यइनि निर्धार षष्ठी म्योरय वादभूतार्थचमीविभक्तेइतियं चमी। यूटीयां सइति । टेरितिटिलोपः। ननु स्वस्मिन्वभेदाभा वान पर द्रावान्पय कुरा सीतुऐ समस्त पयुत्तरइतिकथमिति चेष्टणु। एक स्पा विधर्मियोग शामे राम देनभेदाभ्युपमात्प्रकर्ष संभवान्प्रत्ययइतिजादी । एवकारइष्टता वधारणार्थः । अन्यथा
४५५
Dharmartha Trust J&K. Digitized by eGangotri

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507