Book Title: Siddhant Kaumudi Vyakhyan Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
73
क्रियानिमिनावाप्रागादिःशाश्रव्ययस्यचप्रायेणालिंगत्वेन लेखप्रत्यये सति सामान्येनपुंसकं। अव्ययस्यैवेह ग्रहणामिति मं निरसित मा हावागिति च विगादिनाचे स्वप्फयपदे हिना की बत्त्वान्नु माघ भावादिक स्त्रियामिति नस्यात्पतत्वाभावादतिप्रसंगा भाना किनेनेतिप्रश्नः। इन रोलिंग विशिष्टपरिभाषयाऽ तिया संगोऽस्त्वतिप्रत्यदा हरति प्राची दिगिनिर्दिशू ग्रहां किमिति स्त्रियामित्येतत्पावनानिप्रसंगाभावा किनेनेतिप्रश्न निर्हि दिग्रभिन्नस्त्रियामपिनस्यादित्याश = मनप्रत्युदाहरनियाची नात्रा शातिनियंदियात्री किंतुन दिन्ना स्त्रीति खोभवत्येवेतिभा का प्राची नामिति। पूर्व व प्रक्रिया। दिग्वाच कन्वेय्य व्ययत्वान्नस्त्रीत्वमितिखाभवत्येवेतिभावः। ग्रामादितिया रादिति पंचमी । ब्राह्मण जातीयइति बाला व जात्याश्रयःपिइत्यर्थः। ब्राह्मण जातिरिति षष्ठीतत्पु रूषोभावप्रधानेन कर्मधारयेोवा व्यंजकद्रव्य मिनिव्ययाश्रितज्ञातेः संयुक्तसमवायेनप्रत्युत्त विषय न्वादिति भावः विनि । जान्पाश्रयद्रव्यवाचीबंधुशद्दोनपुंसकलिंगा ज्ञात्या प्राचीन पुलिंग
Dharmartha Trust J&K. Digitized by eGangotri

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507