Book Title: Siddhant Kaumudi Vyakhyan Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 493
________________ ४६ सिरखगिन्दरूपं किंतुपेवा प्रयोभिरुत्यादविनाशोनोपलभ्येते ते नित्याइतिचेन्ना निन्याष्ट थिवी नित्यमा प्रकाशमिनिप्रयागारिका ला व स्वापिनिनित्यशः शक्तः नित्यग्रह सेनानिन्युप्रजा न्यिनइनिप्रये गादा भी सापि तत्राद्यस्वार्थवास्या हीसा या वा। नोघा हिमवार हिमवानित्युक्ते स्वार्थमात्रायतीपा 169 वा झापा श्रपिप्रतीनेशन नायः॥ वचन स्पष्टत्वेपि नित्यग्रहशा वैयर्थ्यायते क्रिया वा चिनामसंय हाय वाचतो द्वितीयः यज्ञस् वयं हीतुं युक्त पाशना हा ग्रामी निधि न्यइनि । न स क्रम नपुंसकेने न्येकशेषएक कहाव । पदस्येति । पकर्षणीयमित्युक्तत्वाला हिर्वचनमिनिद्वेिय देखा देशो स्यानामित्यधी कर्मशिला भावे परिह सांस्यादित्यर्थः नन्वेवं प्रयचतीत्यस्या मदत्वादिवचनं न स्यात् सत्यगतिग्रहकर्तव्यमिति वार्तिकादिष्ट सिध्यति तेना भी ये विधी यमानं द्दिवचने धान मात्रस्पनाना पिया वाधकमिदं द्विर्वचनं धातोय यदस्मद्दिवचनमिति राम षयभेदान् अन्यथा भशार्थे सावकाशो यङ्कयौनःपुन्ये परेशा द्विर्वचनेन बोध्येनायदाशार्थेय प्र © Dharmartha Trust J&K. Digitized by eGangotri

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507