Book Title: Siddhant Kaumudi Vyakhyan Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 489
________________ 467 सिर. नोमप्रया को तपस्वरितत्वाच्चाधिकारापराधिकत्वेति एतयोरर्थावधित्पेत्यर्थः स्वरूप ४६७ यहाउनभवनिनस्य परमा कोडित सदा तु चैति लिंगाला स्थान दिवचनदियो गोहि वचनमिति च दौय तौसभूवनतथाहि । देइत्यस्यसंख्यायेला यो यदाय देइत्यध्याह यते सर्व स्पे तिच स्थान षष्ठी सर्वावयवायेनस्यपद स्पस्था नेनित्यवी योगम्यमानयोर्द्वय दे इत्यादेश चेन विधीयनेतदाऽघः पहावय स्वावित्वान्सर्वशदस्यपद स्पत्यपकर्ष णाची कार्यलाभः दारइत्य कर्माषष्ठी विधेयस्य चारा भवन मतदाहितीयभ्यता सर्वस्य कवि ज्ञाभ्यामित्यत्र भ्या [ग]स्पत्तिमान्। समुदा युवा कोय रिसमा निरितिन्यायेनसमुदायस्य वद्दित्व भविष्यतीनिनाहि स्पष्टार्थ सर्वपदस्प किंवा कायमचा घेय ते । इति द्विवचनबलाव देय प्रदेशाविति लिन त्वादवयव राम योः पदत्वं स्वन सिसमुदाय स्पष्ट निवद्भावेन तेनावयवानांयद कार्य शिसि निनद्यपा अपच ४६६ © Dharmartha Trust J&K Digitized by eGangotri

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507