Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 339
________________ [ तद्धितप्र० ] टीकाद्वयोपेता । (३२३) ( अइकौ च मत्वर्थे ) नाम्नः अः इकस्त्वदन्तात् ॥ अर्शसः ॥ वैजयन्तः । दण्डिकः । धनिकः ॥ ( सुबोधिनी ) - - अइकौ च मत्वर्थे ॥ प्रत्ययभ्रमनिरासाय संधिरत्र न कृतः ॥ अइकाविति निर्देशन समासे संहिताया अनित्यत्वं ज्ञापितम् । तेन पदान्तानां समानानामृतीत्यनेन सप्तऋषीणामित्यत्र वा संहिता भवति ॥ अर्शोऽस्यास्मिन्वाऽस्ति अर्शसः ॥ वैजयन्ती पताकाऽस्यास्मिन्वाऽस्ति वैजयन्तः । अः ॥ इकप्रत्ययस्तु अकारान्तादेव | दण्डोऽस्यास्मिन्वाऽस्ति दण्डिकः ॥ धनमस्यास्मिन्वाऽस्ति धनिकः । इकः ॥ ( तचदी ० ) - अइकाविति ॥ अश्व इकश्ध तौ । संध्यभावोऽसंदेहार्थः ॥ ( मान्तोपधाद्वत्विनौ ) मान्तान्मान्तोपधादवर्णान्तादवर्णोपधाच्च वतुरिनस्त्वदन्तात् || किम्वान् । लक्ष्मीवान् । धनवान् । विद्यावान् । यशस्वान् । भास्वान् | क्षेत्री । दण्डी ॥ (सुबोधिनी) --मान्तोपधाद्वत्विनौ ॥ मच अश्व मौ अन्तश्च उपधा च अन्तो मौ अन्तोष यस्य तत् मान्तोपधं तस्मान्मान्तोपधात् प्रथमान्ताद्वत्विनौ प्रत्ययौ भवतः । अस्त्यर्थे । इन् प्रत्ययस्तु अकारान्तादेव । मतोरपवादोऽयं विधिः ॥ यथासंख्यं तु न गुरुकरणात् । तथाहि । म् अन्ते यस्य तन्मन्तम् । अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च अनयोः समाहारो मन्तौषधं तस्मान्मन्तोपधात् । इत्थं हि स्पष्टं यथासंख्यं लभ्यते । तदकरणाद्यथासंख्याभावः ॥ वतोरुकारो वितो नुमिति नुमर्थः ष्ट्रत्रित इतीर्थश्च । किमस्यास्मिन्वाऽस्ति किंवान् ॥ लक्ष्मीरस्यास्मिन्वाऽस्ति लक्ष्मीवान् ॥ धनमस्यास्मिन्वाऽस्ति धनवान् ॥ विद्याऽस्यास्मिन्वाऽस्ति विद्यावान् ॥ यशोऽस्यास्ति अस्मिन्वाऽस्ति यशस्वान् ॥ भाः अस्यास्मिन्वाऽस्ति भास्वान् ॥ क्षेत्रमस्यास्मिन् वाऽस्ति क्षेत्री ॥ दण्डोऽस्यास्मिन्वाऽस्ति दण्डी || ( तत्त्वदी ० ) - मान्तोपधादिति || मश्व अश्व मौ अन्तश्च उपधा च अन्तोपधे मौ अन्तोपधे यस्य तन्मान्तोपधं तस्मात् । यथासंख्यं नाशङ्कनीयं लाघवमुत्सृज्य गौरवस्यात्राहतत्वात् । तथाहि । मन्तौपधादित्येवोच्येत । न् अन्तं यस्य तन्मन्तम् अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च मन्तौपधं तस्मात् ओदौतोर्लाघवगौरक्योर्विशेषाभावात् । इत्याशयेनाह-मकारान्तादित्यादि ॥ यशस्वानिति ॥ तान्तसान्तयोर्हसादावस्त्यर्थे अपदान्तता बाच्या अतो न विसर्ग: । यस्वरयोस्तु सर्वेषाम् । भवदीय इत्यत्र तु सहादित्वाद्दत्वं बोध्यम् ॥ ( यवादेर्न ) यवमान् । भूमिमान् ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372