Book Title: Siddhachal Vando Re Nar Nari
Author(s): Mahendrasagar
Publisher: Mahendrasagar

View full book text
Previous | Next

Page 174
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||१२।। ||१३|| ||१४|| यैः शान्तराग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैक-ललामभूत! तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति वक्त्रं क्व ते सुर-नरोरग-नेत्रहारिनिःशेष-निर्जित-जगत्-त्रितयोपमानम् । बिम्बं कलङ्क-मलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डु पलाश-कल्पम् सम्पूर्ण-मण्डल-शशाङ्क-कला-कलापशुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति । ये संश्रिता स्त्रिजगदीश्वर! नाथमेकम् कस्तान् निवारयति संचरतो यथेष्टम् चित्रं किमत्र यदि ते त्रिदशांगनाभि नींत मनागपि मनो न विकार-मार्गम् । कल्पान्तकाल-मरुता चलिताचलेन किं मन्दराद्रि-शिखरं चलितं कदाचित्? निर्धूम-वर्तिरपवर्जित-तैल-पूरस कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिता चलानां दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदर-निरुद्ध-महाप्रभावः १५७ ||१५|| ||१६।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194