Book Title: Siddhachal Vando Re Nar Nari
Author(s): Mahendrasagar
Publisher: Mahendrasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युद्धे जयं विजित-दुर्जय-जेय-पक्षाः त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते अम्भोनिधौ क्षुभित भीषण-नक्रचक्रपाठीन पीठ-भय-दोल्बण- वाडवाऽग्नौ ।
रङ्गत्तरङ्ग-शिखरस्थित-यानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति उद्भूत भीषण जलोदर भारभुग्नाः शोच्यां दशामुपगताश्च्युत- जीविताशाः । त्वत्पाद-पङ्कज-रजोऽमृत-दिग्धदेहा मर्त्या भवन्ति मकरध्वज-तुल्यरूपाः आपाद-कण्ठमुरु-श्रृङ्खल-वेष्टिताङ्गा गाढं बृहन्निगड-कोटि-निघृष्ट- जङ्घाः । त्वन्नाम- मन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्धभया भवन्ति मत्तद्विपेन्द्र - मृगराज- दवानलाऽहिसंग्राम-वारिधि महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानभधीते स्तोत्र- खजं तव जिनेन्द्र ! गुणैर्निबद्धां, भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कंठगतामजस्रं तं मानतुंगमवशा समुपैति लक्ष्मीः
१६२
For Private and Personal Use Only
**
।। ३९ ।।
।।४० ।।
।। ४१ ।।
।। ४२ ।।
।।४३।।
।। ४४ ।।

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194