Book Title: Shripal Charitram Author(s): Ratnashekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 2
________________ सिरिसिरि.H वालकहः । उपोद्घातः समादीयतां शेमुषीधनरुपदीक्रियमाणमिदं श्रीश्रीपालचरित्रं, करिश्वास्य बृहद्गच्छाधिपानां श्रीमतां वनसेनसूरिपट्टपूर्वाचलप्रभाकराणां श्रीहेमतिलकसूरीणामन्तिषदः श्रीमन्तो रत्नशेखरसूरयः, प्रस्तुतग्रन्थकृद्भिर्विहितश्व गुणस्थानक्रमारोह. स्वोपज्ञवृत्तियुतः यो मुद्रित एतत्कोशगतद्रव्येण प्राक, तथाविध एव च क्षेत्रसमासाख्योऽपरः परोऽयो मुद्रित आत्मानन्दाख्यया संसदा, तृतीयश्चछन्दोरत्नावलीनामा छन्दोग्रन्थः अद्यावधि अमुद्रितः, परमत्रावर्णिर्या मुद्रिता सा श्रीफमाकल्याणकैविहित तिप्रघोषः, परं सामान्येन सूत्राणामर्थप्रकटने पट्टीतिमुद्रिता।विषयश्चास्य ग्रन्थरत्न-- स्याबालं प्रतिवर्षे चैत्राश्विनयोःश्रीमहोपाध्यायविनयविजयगणिभिरेतचरित्रावलम्बनेनैव विहितस्य रासकस्य श्रवणात प्रसिद्ध एव, अत्र विवृतानां नवानां पदानां श्रीमतामहदादीनां तत्त्वत्रये समावेश एवं विधेयः, आदिपदयोरहत्सिद्धयोर्देवतत्त्वे आचार्योपाध्यायसाधुलक्षणानां त्रयाणां पदानां गुरुतत्त्वे दर्शनज्ञानचारित्रतपसां चान्त्यानां चतुर्णा पदानां धर्मतत्त्वे, एवं समावेशः सुखोस्नेय इति नैतद्विषयस्य नूतनता, एतदालम्बनेनैवहि कृपाविनयमुनिना श्रीपालचतुष्पदिका उदयरत्नेन लघू रासकः श्रीमद्धिनयविमलव्हचरितं संस्कृतभाषया प्रकृतसंस्थयैव मुद्रितं विहितं, एतदेव प्रस्तुतचरित्रस्योपयुक्ततमत्वे प्रबलं साधनं । अत्र गाथानां त्रयोदशशती द्वाचत्वारिंशदधिका, रचनाकालश्च वक्रमीयः पञ्चदशशताब्दीयः ‘चउदस अट्ठावीसे' इतिवाक्यवत्योपान्त्यगाथया निस्सन्दिग्ध एव । प्रयतन्तां च धीधनाः कृपामाधाय शोधनादौ सूचनायां च स्खलनाया इत्यर्थयन्ते आनन्दसागरा: १६७६ आश्विनकृष्णचतुर्थी ।। For Private Personal Use Only $ Jain Education Internal ww.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 3132