Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 4
________________ तेषु ఈ తరం 0 अंकूरातो पुणो बीयं । बोर संजुज्जमाणमि, अंकुरस्सेव संपदा ॥४॥ बीयभूताणि कम्माणि, संसारंमि अणादिए। मोहमोहितचित्तस्स, ३ दविलज्झततो कन्माण संतती ॥ ५॥ मूलस्लित्ते फलुप्पत्ती, मूलाघाते हतं फलं । फलत्थी सिंचती मूलं; फलघाती ण सिंचती ॥ ६॥ मोहमूलम यणं गिवाणं, संसारे सव्वदेहिणं। मोहमूलाणि दुक्खाणि, मोहमूलं च जम्मण ॥७॥ दुक्खमूलं च स'सारे, अपणाणेण समज्जितं। मिगारिब्व सरुप्पत्ती, हणि कम्गाणि मूलतो ॥ ८॥ एव से बुद्धे विरते विपावे दंते दविए अलंताती। णो पुणरवि इच्चत्थं हव्वमागच्छतित्ति बेमि ॥ ३ ॥ ॥ इइ विइयं बज्जियपुत्तज्झयण ॥३॥ भविन खलु भो सबलेधोवरत्तण, लेवोवलित्ता खलु भो जीवा अणेकजम्मजोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्ध चातुरंतं सलारसागरं बीतोता सिवमतुलमयलमवाबाहमपुणभवमपुणरावत्तं सासतं ठाणमभुवगता चिट्ठति, से भवति सव्वकामविरते सञ्चसंगातीते सम्मासिणेहतिक्ते सव्ववीरियपरिनिव्वुड़े सव्वकोहोवरत्ते सव्वमाणोवरत्ते सव्वमायोवरत्ते सव्वलांभोवरत्ते सव्ववासादाणोवरतो सुसवलंबुडे सुसब्बसब्बोवरत्ते सुसव्वसव्वोवसते सुसव्वपडिबुडे णो कत्थई सज्जति (रज्जति) य, तम्हा सव्वलेवोवरए भविस्सामित्तिकट्ट असिएण दवि[देव]लेणं अरहता इसिणा बुइतं । - सुहुमे व बायरे वा, पाणे जो | तु विहिसइ । रागदोलाभिभूतप्पा, लिप्पते पाबकम्मुणा ॥१॥ परिग्गहं गिण्हते जो उ, अप्पं वा जति वा बहु। गेहोमुच्छाय दोसेणं, लिप्पए पावकम्नुणा ॥२॥ कोहं जो उ उदीरेइ, अप्पणो वा परस्स वा। तंनिमित्ताणुबंधेणं, लिप्पते पावकम्मुणा ॥ ३ ॥ एवं जाब मिच्छादसणसल्ले, पाणातिबाते लेवो अलियवयणं अदत्तं च । मेहुणगमणं लेवो लेवो परिग्गहं च ॥४॥ कोहो बहुविहो लेवो, माणो य बहुविधविधीओ। माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ ॥५॥ तम्हा ते तं विकिंचित्ता, पावक తన అం అమ రంగం

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 46