Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 16
________________ ऋषिभाषि जोगे बियाणसु ॥३॥॥ एवं से सिद्ध बुद्ध ॥ १६ ॥ सोरियायणणामज्य णं ॥१६॥ विदुअज्झय. सिद्धि। इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा। जं विजं साहइत्ताणं, बन्यदुक्खाण मुच्चती ॥१॥ जेण बंधं च मोक्खं च, जीवाणं गतिरागतिं । आयाभावं च जाणाति, सा विज्जा दुक्खमोयणी ॥२॥ विदुणा अरहता इसिणा बुइतं- वरिसवज्झ सम्म रोगपरिणाणं, ततो तस्स (वि) निच्छितं । रोगोसहपरिणाण', जोगो रोगतिगिच्छितं ॥१॥ सम्म कम्मपरिणाण', ततो तस्स यणं १८ विमोक्खण। कम्ममोक्खपरिणाण', करण च विमोश्खण ॥२॥ मम्म ससल्लजीवं च, पुरिसं वा मोहघातिण। सल्लुध्धरणजोगं च, जो जाणइ स सल्लहा ॥३॥ बंधण मोयण चेव, तहा फलपरंपरं । जीवाण जो विजाणाति, कम्माण तु स कम्महा ॥४॥ सावज्जजोगं णिहिलं विदित्ता, तं चेव सम्मं परिजाणिऊण । तीतस्स जिंदाए समुत्थितप्पा, सावज्जवुत्तिं तु ण सद्दहेज्जा ॥५॥ सज्झायज्माणोवगतो जितप्पा, संसारवासं बहुधा विदित्ता । सावज्जवुत्तीकरणेऽकितप्पा,णिरवज्जवित्ती उ समाहरेज्जा ॥.६ ॥ परकीयसव्वसावज्ज | जोग इह अज्झ दुच्चरियं णायरे अपरिसेस, णिरवज्जे ठितस्स णो कप्पति पुणरवि सावज्ज सेवित्तए॥ एवं से सिद्धे० ॥१७।। विदुणामझियां ॥१७॥ सिद्धि ॥ अयते खलु भो जीवे वजं समादियति, से कहमेत?, पाणातिवाएणं जाव परिग्गहेणं अरति जाब मिच्छादसणसल्लेण | वजं समाइत्ता हत्थच्छेयणाई पायच्छेयणाई जाव अणुपरियति णवमुद्दे सगमेणं, जे खलु भो जीवे णो वजं समादियति से कहमेत?, वरिसवकण्हेण अरहता इसिणा वुइतं पाणाइवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं, सोइ दियताणिग्गहेणं णो वज्ज' समजिणित्ता हत्थच्छेयणाई पायच्छेयणाई जाव दोमणस्साइ', वीतिवतित्ता सिवमचल जाव चिट्ठति। सकुणी संकु (चंचु) प्पघातं च,

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46