Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 21
________________ ॥ १६ ॥ ऋषिभाषि तेषु › ज् वा, दित्ते वा अग्गिसंभमे । तमसि वाडधाणे वा, सया धम्मो जिणाहितो ॥ १ ॥ धारणी सुसहा सद्धम्मो सव्वजीवाणं णिच्चं लोए हितकरो ॥ २ ॥ , परलोक दुहुप्पादए अणिए अधुवे अणितिए अणिच्चे असासते सजति रजति गिज्झति मुज्झति अज्मोववज्जति विणिघातमा वजति मंच घणं पुणो सडणपडणविकिरणविद्धंसणधम्मं अणेगजोग क्खेमसमायुक्तं जीवस्सऽतारेलुके, संसारणिव्वेटिं करोति, संसारणिव्वेटिं करता सिमचल० चिट्ठिस्सामित्ति, तम्हाऽधुवं असासतमिणं संसारे सव्वजीवाणं संसतीकरणमितिणच्चा णाणदंसणचरिताणि सेविस्सामि णाणद सणचरिताणि सेवित्ता अणादीयं जाव कंतारं वितिवतित्ता सिवमचल जाव ठाणं अभुवगते चिट्ठिस्लामि | कंतारे वारिमचैव गुरुभे सज्जमेव वा सिग्धवायिसमायुक्ते रधचक्के जहा अरा। फडतं वलिछया व सुहदुक् सरीरिणो ॥ ३ ॥ संसारे सव्वजीवाणं, गेहा संपरियत्तते । उदुवक्कातरूणं वा, वसणुस्सवकारणं ॥ ४ ॥ वहिं रविं ससंकं च सागरं सरियं तहा। इंदज्यं अणीयं च सज्जमेहं च चिंतए ॥ ५ ॥ जो संपत्ति, सोभागं धणसंपदं । घां जलबुब्बुयसंनिभं ॥ ६ ॥ देविंदा समहिड्डिया, दाणविंदाय विस्ता । गरिंदा जें य विकता; ॥ ७ ॥ सव्वत्थ णिरणुक्कोसा णिव्विसेसप्पहारिणो । सुत्तमत्तपमत्ताणं एका जगतिऽणिच्चता ॥ ८ ॥ देविंदा दाणबिन्दा परिंदा जे य विस्सुता । पुराण कम्मोदयन्भूयं पीति पावंति पीवरं ॥ ६ ॥ आऊ धणं बलं रूवं, सोभग्गं सरलत्तणं । णीरामयं च कंत च, दिस्सते विविहं जगे ॥ १० ॥ सदेवोरगगंधव्यं, सतिरिक्खं समाणुसं । णिज्भया निव्विसेसा ॥ ११ ॥ दाणमा णोक्यारेहिं सामभेयक्कियाहि या । ण सक्का संणिवारेडं, तेलोक्केणाविऽणिच्चता ॥ १२ ॥ उच्च वा जति वा णीयं देहिणं वा णमस्सित जागरंत पमत्त वा सव्वत्थाणाभिलुप्पति ॥ १३ ॥ एवमेत करिस्सामि ततो एवं भविस्सति । जीवितं वावि जावासंखयं विवसा गता य, जगे वत्तं यऽणिच्चता · 7 हरिगिरिभ ज्यणं २४ 10 పారస్పరి లివర్ దక్షిణ నిచ్చే విశ్వర ॥ १६ ॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46