Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
अंमडज्मय
॥ २१ ॥
| वेसई । छिपणकपणो जहा कोई, हसिजा छिन्ननासियं ॥३३॥ मोहोदई सयं जंतू, मंदमोहं तु खिसई। हेमभूसणधा रिवा , जहा ऋषिभाषि-माजिक
लक्खाविभूसधं ॥३४॥ मोही मोहीण मझमि , कीलए मोहमोहिओ। गहीणं व गही मज्झ , जहत्थं गहमोहिओ ॥ ३५॥ बंधता तेषु
निजरंता य, कम्मं नऽण्णंति देहिणो । वारिग्गाहघडोउब्व , घडिज्जंतनिबंधणा ॥३६ ॥ बज्झए मुच्चए चेव , जीवो चित्तेण कम्मुणा । बद्धो वा रज्जुपासेहिं , ईरियन्तो पओगसो ॥३७॥ कष्मस्स संतई चित्तं , सम्म नच्चा जिइंदिए । कम्मसंताणमोक्खाय , समाहिम| भिसंधए ॥ ३८॥ दवओ खेत्तओ चेव , कालओ भावओ तहा। निच्चानिच्चं तु विण्णाय , संसारे सव्वदेहिणं ॥३६॥ निच्चलं कयमारोग्ग', थाणं तेलोकसत्कय। सवण्णुमग्गाणुगया , जीवा पावंति उत्तम ॥४०॥ ॥ एवं सिद्धे बुद्ध विरए विपावे.॥२४ ।। हरिगिरिणामझयणं ॥२४॥
तए अंमडे परिष्वायप जोगंधरायणं एवं वयासी(स)मणे मे विरई भो देवाणुप्पिओ ! गब्भवासा हि कहं न तुमं बंभचारी ?, तए छां जोगंधरायणे अंबडं परिवायगं एवं वयासी-भारिया एहि या एहि त ग्याणाहि जे खलु हारिता पावेहि कम्मेहि, अविप्पमुक्का ते म खलु गम्भवासा हि रज्जति, ते सयमेव पाणे अतिवात ति। अण्णेहिवि पाणे आतवातेति । अण्णेवि पाणे अतिवातावे ते वा सातिज्जति
समणुजाति, ते सयमेव मुसं भासंति० सातिज्जंति स० अविरताअप्पडिहतपच्चक्खात. मणुजा अदत्तं० अन्नं० साति जाव सयमेव अव्यंभपरिग्गहं गिण्हंति मीलयं भणियव्यं जाव समणुजागति, एवामेव ते अस्संजता अविरता अप्पडिहतपच्चवखातपावकम्मा सकिरिया असंवुत्ता एकंतदंडा एकंतवाला बहु पावं कम्मं कलिकलुसं समज्जिणित्ता इतो चुता दुग्गतिगामिणो भवंति, पहि हारिता आताणाहि । जे खलु आरिया पावहिं कस्मेहि विप्यमुक्का ते खल गब्भवासा हि णो सज्जति, ते णो सयमेव पाणे अतिवातिन्ति, एवं तथैव विवरीत
॥
2॥
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46