Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
इसिभासि-तहेव अच्छत नोकरी तहेव अच्छइ, तओ बीओऽवि गओ, तत्थेव महेव अच्छइ, तेहिं णायं जहा एकस्सवि न लद्धी, तओ सामी पुच्छिओ, भगवया भणिय
प्रामाण्यं | जहा इहेव सोरियपुरे समुद्दविजओ राया आसि, जन्नदत्तो तावसो सोमजसा तावसी, ताण पुत्तो नारओ, ताणि
उंछवित्तीणि, एकदिवसंमि जेमिन्ति, एक्कदिवसं उववासं करोन्ति । अन्नया ताणि तं नारयं पुव्वण्हे असोगपायवस्स ॥४३॥
हेट्ठा ठवेऊणं उच्छन्ति । इषो य वेयड्राओ वेसमणकाइया तिरियजंभगा देवा तेणन्तेणं वीइवयन्ता पेच्छन्ति तं दारय, ओहिणा आभोइन्ति । सो ताओ चेव देवनिकायाओ चुओ । तओ ते तस्साणुकंपाए तं छायं थंभन्तित्ति । एवं सो उम्मुक्कबालभावो अन्नया तेहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विज्जाओ पाढिओ । तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ । अन्नया बारवई गओ । वासुदेवेण पुच्छिओ-किं सोयति । सो न तरति पडिकहिउं । तओ अन्नकहाए वक्खेवं काऊण उडिओ, गओ पुव्वविदेहं । तत्थ य| सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ-कि सोयं ?, तित्थगरेणं भणियं-सच्चं सोयति । जुगबाहुणा एकवयणेणवि सव्वं उवलद्धं, 15! नारओवि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ । तत्थवि जुगन्धरं तित्थयरं महाबाहू वासुदेवो तं चेव पुच्छइ, भगवयावि तं चेव वागरियं, | महाबाहुस्सवि सव्वं उवगयं । नारओवि तं सुणित्ता बारवई गओ वासुदेवं भणइ-किं ते तदा पुच्छियं ?, वासुदेवो भणइ-कि सोयंति । नारओ भणइ-सच्चं सोयंति । वासुदेवो भणइ-किं सच्चंति !, तओ नारओ खुभिओ न किंचि उत्तरं देइ । तओ कण्हवासुदेवेण भणिय-जत्थेव तं ।। पुच्छियं तत्थ एयपि पुच्छियव्व हुन्तत्ति खिसिओ । ताहे नारओ भणइ-सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्वो, जाई सरिया, संबुद्धो, पढममज्झयणं 'सोयव्वमेव' इच्चाइयं वदति । एवं सेसाणिवि दृढ़व्वाणित्ति" इत्यादीनि बहून्येषां प्रामाण्यवाक्यानि नन्द्यावश्यकवृत्यादिषु ।।
सा॥४३॥ इति प्रत्येकबुद्धभाषितानि । पञ्चचत्वारिंशदध्ययनानि ॥ समाप्तानि ॥
*SHARA
Loading... Page Navigation 1 ... 43 44 45 46