Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 44
________________ इसिमासिएसु प्रामाण्यं REASON- 64- 6 ॥४२॥ HALASAHESAKALEGALAX स्थानाङ्गे १० स्थाने-दस दसाओ पं००-१-२-३-४-५-पण्हावागरणदसाओ.......................पण्हावागरणदसाणं दस अज्झयणा पं० सं०- उवमा--संखा-इसिभासियाईxxएतहृत्ती-प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पंचाश्रवपंचसंव| रात्मिका इति । इहोक्तानां तु उपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एव । तथा समवायाङ्गे| चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० देवलोयचुयाणं इसीणं चोयालसिं इसिभासियज्झयणा प०। एतद्वृत्तौ चतुश्च| त्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, चतुश्चत्वारिंशत् 'इलिभासिय' त्ति ऋषिभाषिताध्ययनानि कालिकभुताविशेषभूतानि 'दियलोयचुयाभासिय' त्ति| देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि ॥ (कस्यापि प्रत्येकबुद्धस्य अन्यस्याः कस्याश्चिद् गतेरायातत्वमपेक्ष्य पञ्चचत्वा| रिंशतोऽप्यध्ययनानां विवक्षा एकोनतयाऽत्र ) यशोदेवसूरिकृत-पाक्षिकसूत्रटीका [ वीरगणिशिष्यचन्द्रसूरिशिष्या यशोदेवाः][वि सं.११८०] | 'इसिभासियाइ' न्ति, इह ऋषयः-प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः पाश्र्वनाथतीर्थवर्तिनः पञ्चदश | वर्धमानस्वामितीर्थवर्तिनो दश प्रायाः, तैर्भाषितानि पञ्चचत्वारिंशत्संख्यान्यध्ययनानि श्रवणाद्याधिकारवन्ति ऋषिभाषितानि||अत्र वृद्धसंप्रदाय:सोरियपुरे नयरे सुरंबरो नाम जक्खो, धणञ्जओ सेट्ठी, सुभद्दा भज्जा, तेहिं अन्नया सुरबरो विन्नत्तो-जहा जइ अम्हाणं पुत्तो होहि तो तुझ महिससयं देमोसि, एवं ताणं सजाओ पुत्तो । एत्यंतरे भगवं वदमाणसामी ताणि संबुझिहिन्तिात्त सोरियपुरमागओ । सेट्ठी सभज्जो निग्गओ, संबुद्धो, अणुव्वयाणि । सो जक्खो सुविणए महिसे मग्गइ, तेणवि सेटिणा पिट्ठमया दिण्णत्ति । सामिणो य दोन्नि सीसा-धम्मघोसो य धम्मजसो य एगस्स असोगवरपायवस्स हेडा परियट्टिन्ति । ते पुव्वण्हे ठिया, अवरणहेषि छाया न परियत्तइ । तओ इको भणइ-तुझेसा लद्धी । बिइओ भणइ-तुज्झत्ति । तओ एक्को काइयभूमिं गओ जान छाया 5

Loading...

Page Navigation
1 ... 42 43 44 45 46