Book Title: Shrimadbhi Pratyekbuddhairbhashitani Rushibhashit Sutrani
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
वाउणाभज्म यण २६ पासिज्जना म० ३०.
॥ २६ ॥ वादाय०, १२॥ दुद्दता इंदिया पंच , संसाराय सरीरिणं । ते चेव णियमिया सम्म , गेव्वाणाय भवंति हि ॥१३॥ दुद्द'तेहिदिएहऽप्पा, ऋषिभाषि
- दुप्पहं हीरए बला । दुइ तेहिं तुरंगे हिं, सारहीवा महापहे ॥ १४ ॥ इंदिएहिं सुदंतेहिं, ण संचरति गोयरं । विधेयेहिं तुरंगेहि, सारहिव्वा
व सांजए ॥१५॥ पुव्वं मनं जिणित्तागं, वारे विसयगोयरं । विवेयं गयमारूढो, सूरो वा गहितायुधो ॥१६॥ जित्ता मणं कसाए या.
जो सम्म कुरुते तवं । संदिप्पते ससुद्धप्पा, अग्गीवा हविसाऽऽहुते ॥ १७॥ सम्मत्तणिरतं धीरं, दतकोहं जितिंदियं । देवावि तं णमंसंति, * मोक्खे चेव परायणं ॥१८॥ सव्वत्थ विरये दंते, सव्वचारीहिं वारिए। सव्वदुक्खप्पहीणे य, सिद्धे भवति णीरये ॥ १६॥ एवं से सिद्ध बुद्ध० ॥ २६ ॥ इइ वद्धमाणनाममायण एगूणतीसइमं ॥ २६॥
- सिद्धि । अधासञ्चमिणं सव्वं वायुणा सव्वसंजुत्तेणं अरहता इसिणा बुइतं इथ जं कीरते कम्म, तं परत्तोवभुज्जतिः। मूलसेकेसु रुक्खेसु,फलं साहासु दिसति ॥१॥ जारिसं वुप्पते बीयं, तारिसं बज्झए फलं। णाणासंठाणसंबद्ध, णाणासण्णाभिसण्णितं ॥२।। जारिस किज्जते कम्मं, तारिसं भुज्जते फलं। णाणापयोगणिव्वत्तं, दुक्खं वा जइ वा सुहं ॥३॥ कल्लाणा लभति कल्लाणं, पावं पावा तु पावति । हिंसं लभति हतारं, जइत्ता य पराजयं ॥४॥ सूदणं सूदइत्ताणं, जिंद'तावि अशिंदचं । अक्कासइत्ता अक्कोसं, णस्थि कम्मं णिरत्थकं ॥५॥ मण्णेति भद्दका भद्दकाई मधुरं मधुणति। कडुयं (कडुय ) भणियाइ', फरुसं फरसाईमाणति ॥ ६॥ कल्लागंति भण. तस्स, कल्लाणए पडिस्सुया। पावकंति भणंतस्स,पावआ ते पडिसुया ॥७॥ पडिस्सुआसरिस कम्म, णच्चा, भिक्खू सुभासुभं । न' कम्म न सेवेज्जा, जेणं भवति णारए ॥ ८॥ एवं से सिद्ध० ॥३०॥ इइ वाउणाम तीसइममज्झयण ॥२६॥
केऽयं लोए कइविधे लोए कस्स वा लोए को वा लोयभावे कण वा उडण लोए वुच्चईई का गती? कस्स वा गती के वा गतिभावे
॥२६
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46