Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 8
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [3] श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य *श्रावकानुष्ठातृकत्वाच्छावकशब्दार्थ मेव प्रतिपादयतिसंपत्तदंसणाई पइदियहं जइजणा सुणेई य / सामायारि परमं जो खलु तं सावगं विन्ति // 2 // [संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनाच्छृणोत्येव / सामाचारी परमां यः खलु तं श्रावकं ब्रुवते // 2 // ] संप्राप्तं दर्शनादि येनासौ संप्राप्तदर्शनादिः। दर्शनग्रहणात्सम्यग्दृष्टिरादिशब्दादणुव्रतादिपरिग्रहः / अनेन मिथ्यादृष्टेयुदासः। स इत्थंभूतः प्रतिदिवसं प्रत्यहं यतिजनात्साधुलोकात् शृणोत्येव किं सामाचारी परमां / तत्र समाचरणं समाचारः शिष्टाचरितः क्रियाकलापः तस्य भावो गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् सामाचार्य पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चेति ङीपू (टाप्') यस्येत्यकारलोपः यस्य हल इत्यनेन तद्वितयकारलोपः परगमनं सामाचारी तां सामाचारी परमां प्रधानां साधुश्रावकसंबद्धामित्यर्थः। यः खलु य एव शृणोति तं श्रावकं ब्रुवते तं श्रावकं प्रतिपादयन्ति भगवन्तस्तीर्थकरगणधराः॥ ततश्चायं पिण्डार्थः / अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि * श्रावकानुगतत्वात् /

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 246