Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [7] एयस्स मूलवत्थू सम्मत्तं तं च गंठिभेयम्मि / खयउवसमाइ तिविहं सुहायपरिणामरूवं तु / / [एतस्य मूलवस्तु सम्यक्त्वं तच्च ग्रन्थिभेदे / क्षायोपशमिकादि त्रिविधं शुभात्मपरिणामरूपं तु // 7 // ] एतस्यानन्तरोपन्यस्तस्य श्रावकधर्मस्य मूलवस्तु सम्यक्त्वं / वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भावभावित्वेनेति वस्तु / मूलभूतं च तद्वस्तु च मूलवस्तु किं तत्सम्यक्त्वम् / उक्तं च मूलं द्वारं प्रतिष्ठानमाधारी भाजनं निधिः / विषट्कस्यास्य धर्मस्य सम्यक्त्वं परिकीर्तितम् // 1 // तच्च सम्यक्त्वं ग्रन्थिभेदे वक्ष्यमाणलक्षणकर्मग्रन्थिभेदे (31-33) सति भवति नान्यथेति भावः / तच्च क्षायोपशमिकादिभेदात् त्रिविधं क्षायोपशमिकमौपशमिकं क्षायिकं च / यद्वा कारकादिशुभात्मपरिणामरूपं तु शुभः संकलेशवर्जित आत्मपरिणामो जीवधर्मों रूपं यस्य तच्छुभात्मपरिणामरूपं तुरवधारणे शुभात्मपरिणामरूपमेव / अनेन तद्व्यतिरिक्तलिङ्गादिधर्मव्यवच्छेदमाह / व्यतिरिक्तधर्मत्वे तत उपकारायोगादिति // जं जीवकम्मजोए जुज्जइ एयं अओ तयं पुवि / वोच्छं तओ कमेणं पच्छा तिविहं पि सम्मत्तं // 8 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4059b4d8d4b27496af29f1afb502895d8573bb852bfb164aaa09124793f44e4c.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 246