Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [5] [ नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः। जिनवचनश्रवणजनिता यत्संवेगादयो लोके // 4 // ] नापि तत्करोति देहो न च स्वजनो न च वित्तसंघातः जिनवचनश्रवणजनिता यत्संवेगादयो लोके कुर्वन्ति / तथा ह्यशाश्वतः प्रतिक्षणभङ्गुरो देहः शोकायासकारणं क्षणिकसंगमश्च स्वजनः अनिष्टितायासव्यवसोयास्पदंश च वित्तसंघात इत्यसारता / तीर्थकरभाषिताकर्णनोद्भवाश्च संवेगादयो जातिजरामरणरोगशोकायुपद्रवत्रातरहितापवर्गहेतव इति सारता / अतः श्रोतव्यं जिनवचनमिति // अथवाहोइ दढं अणुराओं जिणवयणे परमनिव्वुइकरम्मि। सवणाइगोयरो तह सम्मदिट्ठिस्स जीवस्स // 5 // [ भवति दृढमनुरागो जिनवचने परमनिवृतिकरे / श्रवणादिगोचरः तथा सम्यग्दृष्टेर्जीवस्य // 5 // ] यद्वा किमनेन निसर्गत एव भवति जायते दृढमत्यर्थमनुरागः प्रीतिविशेषः क्व जिनवचने तीर्थकरभाषिते किविशिष्टे परमनिर्वृतिकरे उत्कृष्टसमाधिकरणशीले किंगोचरोऽनुरागो भवतीत्यत्राह / श्रवणादिगोचरः श्रवणश्रद्धानानुष्ठानविषय इत्यर्थः / तथा तेन प्रकारेण कस्येत्येत्राह सम्यग्दृष्टेर्जीवस्य प्रक्रान्तत्वाच्छावकस्येत्यर्थः / अतोऽसौ श्रवणे प्रवर्तत एव ततश्च * अनिष्टितासयवसायास्पदं /
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 246