Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 16
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [11] अइसंकिलिट्टकम्माणुवेयणे होइ थीणगिद्धी उ / महनिद्दा दिणचिन्तियवावारपसाहणी पायम् / अत्रेत्थंभूतनिद्रादिकारणं कर्म अनन्तरं दर्शनविघातित्वादर्शनावरणं ग्राह्यमिति / दर्शनचतुष्टयमाहनयणेयरोहिकेवल दंसणवरणं चउब्विहं होइ। सायासाय दुभेयं च वेयणिज्ज मुणेयव् // 14 // [नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / सातासातद्विभेदं च वेदनीयं मुणितव्यम् // 14 // ] नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति / आवरणशब्दः प्रत्येकमभिसंवध्यते / नयनं लोचनं चक्षुरिति पर्यायाः ततश्च नयनदर्शनावरणं चक्षुर्दर्शनावरणं वेति चक्षुःसामान्योपयोगावरणमित्यर्थः। इतरग्रहणादचक्षुर्दर्शनावरणं शेषेन्द्रियदर्शनावरणमिति / एवमवधिकेवलयोरपि योजनीयं // सातासातद्विभेदं च वेदनीयं मुणितव्यं / सातवेदनीयमसातवेदनीय च / आल्हादरूपेण यद्वद्यते तत्सातवेदनीयं / परितापरूपेण यद्वद्यते तदसातवेदनीय / मुणितव्यं ज्ञातव्यमिति // दुविहं च मोहणियं दंसणमोहं चरित्तमोहं च / दंसणमोहं तिविहं सम्मेयरमीसवेयणियं // 15 // [द्विविधं च मोहनीयं दर्शनमोहनीयं चारित्रमोहनीयं च / दर्शनमोहनीयं त्रिविधं सम्यक्त्वेतरमिश्रवेदनीयम् // 15 // ]

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 246