Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 2
________________ ====EXEREEREYEX 5 श्रीविजयनेमिसूरीश्वरग्रन्थमालारत्नम्-४५ .... चतुश्चत्वारिंशदधिकचतुर्दशशतमितसूत्रसूत्रणसूत्रधार-याकिनीमहत्तराधर्मसूनुविरहाङ्काङ्कित-सुगृहीतनामधेय-सूरिपुरन्दर-श्रीहरिभद्रसूरिभगवद्विरचितः STHAN मनोवाडा,आभ नाव, अमायाकन s, महावा शास्त्रवातासमुच्चयः । [तस्य च द्वितीय-तृतीयस्तबकात्मको द्वितीयो विभागः] तदुपरि-- शासनसमाट-सूरिचक्रचक्रवर्ति-सर्वतन्त्रम्वतन्त्र-तपोगच्छाधिपतिश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पतिशास्त्रविशारद-कविरत्न-श्रीविजयलावण्यसूरीश्वरेण विरचिता स्याद्वादवाटिकाटीका। ___ सम्पादक:पन्यासश्रीसुशीलविजयो गणिः ज卐 -卐म के प्रकाशक। श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर, बोटाद, सौराष्ट्र : वीर सं० २४८२] नेमि सं० ७ [विक्रम सं० २०१२ ॥ मुद्रणस्थल-निर्णयसागर प्रेस, २६।२८ कोलभाट स्ट्रीट, मुंबई नं. २ । = = = = = = = = Mmww W

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 262