________________
====EXEREEREYEX
5 श्रीविजयनेमिसूरीश्वरग्रन्थमालारत्नम्-४५ .... चतुश्चत्वारिंशदधिकचतुर्दशशतमितसूत्रसूत्रणसूत्रधार-याकिनीमहत्तराधर्मसूनुविरहाङ्काङ्कित-सुगृहीतनामधेय-सूरिपुरन्दर-श्रीहरिभद्रसूरिभगवद्विरचितः
STHAN
मनोवाडा,आभ
नाव, अमायाकन
s, महावा
शास्त्रवातासमुच्चयः ।
[तस्य च द्वितीय-तृतीयस्तबकात्मको द्वितीयो विभागः]
तदुपरि-- शासनसमाट-सूरिचक्रचक्रवर्ति-सर्वतन्त्रम्वतन्त्र-तपोगच्छाधिपतिश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पतिशास्त्रविशारद-कविरत्न-श्रीविजयलावण्यसूरीश्वरेण विरचिता स्याद्वादवाटिकाटीका।
___ सम्पादक:पन्यासश्रीसुशीलविजयो गणिः ज卐 -卐म के
प्रकाशक। श्रीविजयलावण्यसूरीश्वरज्ञानमन्दिर, बोटाद, सौराष्ट्र : वीर सं० २४८२] नेमि सं० ७ [विक्रम सं० २०१२ ॥
मुद्रणस्थल-निर्णयसागर प्रेस, २६।२८ कोलभाट स्ट्रीट, मुंबई नं. २ । = =
= = = = = =
Mmww
W