Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 6
________________ शान्तिनाथचरित्रम् ॥१॥ प्रथमः प्रस्तावः दानमानप्रियालापैः सदा तेनाभिनन्दिता । तस्याभिनन्दिता राज्ञी द्वितीया सिंहनन्दिता ॥८॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽज्यदा निशि ॥९॥ स्वप्नेऽपश्यन्निजोत्सङ्गवर्तिनौ भानुमालिनौ । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥१०॥ (युग्मम्) कथयामास सा भर्नुस्तं स्वप्नं मुदिता प्रेगे । तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक ॥११॥ युग्मजातौ भुवि ख्याती कुलोद्योतविधायिनौ । स्वप्नेनानेन हे देवि ! तव पुत्रौ भविष्यतः ॥ १२ ॥ चिम्रत्युभावथो गभी सा राज्ञी शुशुभेऽधिकम् । उपकर्तृकृतज्ञौ हि दधानेव वसुन्धरा ॥१३॥ सम्पूर्णसमये साऽथ सुपुवे तनयद्वयम् । विधिप्रयुक्ता सन्नीतिर्थधर्माविवावनौ ॥१४॥ इन्दुषेणविन्दुपेण इति नाम्नी तयोः शुभे । चकार-तत्पिता हृष्टो महोत्सवपुरःसरम अष्टवर्षप्रमाणौ तौ कलाचार्यस्य सन्निधौ । कलाभ्यासं विदधतुः क्रमाप्राप्तौ च यौवनम् ॥१६॥ इतश्चात्रैव भरते देशे मगधनामनि । श्रियाऽभिरामः सद्ग्रामोऽस्त्यचलग्रामनामक: ॥१७॥ तत्राभूद्धरणिजटाभिधानो द्विजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तत्प्रिया ॥१८॥ स नन्दिभूतिश्रीभूती यशोभद्राभवौ सुतौ । यत्नतः पाठयामास वेदशास्त्रमहर्निशम् दास्या कपिलया जातः कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ १ प्रातः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 381