Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 5
________________ આ. શ્રી ચન્દ્રસાગર જીિ न AR, अन्य न......... ॥ अर्हम् ॥ श्रीअजितप्रभाचार्यविरचितम् , ॥ श्रीशान्तिनाथचरित्रम् ॥ श्रेयोरत्नाकरोद्भुतामल्लिक्ष्मीमुपास्महे । स्पृहयन्ति न के यस्यै शेपश्नीविरताशयाः वृषेण भाति यो ब्रह्मकृता लक्ष्मगतेन वा । इत्यर्थाय तस्मै श्रीवृषभस्वामिने नमः येऽन्तरङ्गारिषड्योपसर्गोग्रपरीषहैः । न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तीर्थपाः कृतारिष्टतमःशान्तिश्चारुहेमतनुधुतिः। प्रेत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताजिनः । ॥४॥ [हिव्रतोपमा यस्य भवाः श्रोतृशुभाबहाः । शान्तिनाथस्य तस्यैव चरित्रं कीर्तयाम्यहम् जम्बूद्वीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासमूः आसीदासीकृतारौतिश्चारुनीतिमहामतिः। रूपलक्ष्म्या रतिपतिः श्रीषेणस्तत्र भूपतिः ॥७॥ १ वृषभेण धर्मेण वा. २ ब्रह्मचर्यकृता. ३ तोर्थकरा:. ४ कृतारिष्टमुत्पात एवान्धकारस्तस्य शान्तिर्येन. ५ प्रत्यादिष्टा निषिद्धा नाशितेति यावत्, ६ द्वादश. ७ अरातिः शत्रुः,८ कामदेवसदृशः. . . . . .

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 381