Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 10
________________ शान्तिनाथचरित्रम् प्रथमः प्रस्ताव: सुरेरागमनोदन्तमाकर्ण्य जनतामुखाद । ययौ तद्वन्दनाहेतोः श्रीपेणपृथिवीपतिः ॥६२॥ सूरि नत्वा यथास्थानमुपाविशन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥६३॥ मनुष्यकादिसामग्री सम्प्राप्याऽपि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥६४॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा उज्जयिन्यां महापुर्या वैरिसिंहो महीपतिः। सोमचन्द्रा च तद्भार्या धनदत्तश्च श्रेष्ठयभूत ॥६६॥ धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः सत्यभामेति तद्भार्या शीलालङ्कतिशालिनी । पत्यो प्रेमपरा कि त्वपत्यभाण्डविवर्जिता ॥६८॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा प्रपच्छ हे नाथ! कि ते दुःखस्य कारणम् ॥ ६९ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनी पुनरप्यूचे पर्याप्त चिन्तयाऽनया ॥७ ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥७१ ॥ तत्वं देवे गुरौ चापि कुरु भक्तिं यथोचिताम् । देहि दान सुपात्रेभ्यः पुस्तकं चापि लेखय ॥७२॥ एवं च कुर्वतोः पुत्रो भावी यदि तदा वरम् । भविता निर्मलो नाथ ! परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठथप्युवाचैवं प्रिये ! साधूदितं त्वया । सम्यगाराधितो धम्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥ 3XXXXXXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 381