Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
NEXXXXSEXEYKK888888888888
ततश्च देवपूजार्थ पुष्पग्रहणहेतवे ।.आकारामिकं तस्मै ददौ श्रेष्ठी धनं बहु
॥ ७५॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहा मर्चयित्वा च गच्छति स्म जिनालये ॥७६ ।। तत्र नैषेधिकीमुख्यान यथास्थानं दश त्रिकान् । ख्यापयन् परया भक्या विदधे चैत्यवन्दनाम् ॥ ७७॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥७८ ॥ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधात्सुधीः ॥७९॥ अथ धर्मप्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीय साऽन्यदा पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत | स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥८२॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥८३ ॥ सोऽवदद्वत्स ! गवाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥८४ ।। ययौ पित्रा सहान्येद्यस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥८५॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरु(र)णादीनि सुस्वादूनि फलान्यलम् ॥८६॥ स्वगेहे पुनरागत्य कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः पूजोपकरणं स्वयम् ॥ ८७॥ द्वितीयेच दिने तेन सादरं भणितः पिता । अतः परं मया गम्यं पुष्पानयनकर्मणि ॥८८॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 381