Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 14
________________ प्रथमः शान्तिनाथचरित्रम् प्रस्ताव तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्यो मन्त्रिणः कुलदेवता ॥ ११६॥ अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामागच्छतो निजवेश्मनि ॥ ११७ ॥ स एप वालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥११८ ।। तच्छत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन सदनं ययौ॥ ११९ ॥ गृहं गतस्य सा वाणी विस्मृता तस्य दैवती । द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥१२० ॥ अहो अद्यापि सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ १२१॥ सोऽचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया। नीतो द्वरतरारण्ये चम्पापुर्याः समीपगे ॥१२२॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसभ्रमकरं ददर्शाग्ने सरोवरम् ॥१२३॥ तत्र वस्त्राश्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वद्रुमम् ॥१२४॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥१२५॥ कृत्वा दर्भतृणै रज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥१२६॥ ततो वटात्समुत्तीर्य स भीतः शीतविह्वलः। हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥१२७ ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥१२८॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतश्च निरुपद्रवः , ॥१२९॥ BOILESEKSEXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 381