Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 16
________________ शान्तिनाथचरित्रम् प्रथमः प्रस्ताव प्रधानपुरुपैर्मन्त्री निपिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्त्र भद्र ! त्वं मन्त्रिणो वचः ॥ १४३ ।। ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथौजयिनी क्वाऽसौ ममेहागमनं क्व च ॥१४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥१४५॥ विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कर्म निघृणम् ॥१४६ ॥ तदाऽहमपि वः पार्श्वे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद्राजा-वस्तुजातं ममैव तत् ॥ १४७॥ स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वान मेने मन्त्र्यपि बुद्धिमान् ॥ १४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास क्रमाद्वैवाहिकं विधिम् ॥ १४९॥ अथ व्योम्नः प्रतिच्छन्दमिय मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत ॥ १५०॥ कुमारकः कृतस्नानः कृतचन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः ॥१५१ ॥ दत्तकुङ्कमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्मोपमः ॥१५२॥ द्राधीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयीमिव ॥१५३॥ कृतशक्रधनुईण्डैायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम् ॥ १५४ ॥ उत्तीर्य कुञ्जरात तुङ्गात् कुलस्त्रीभिः कृतं तदा । अय॑मेष प्रतीयेप प्रद्योतन इव प्रगे ॥१५५॥ १ याचे. २ सूर्यः

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 381