Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 5
________________ AAR ITO HIBRARY AUG21 1968 अहम् । CASITY OF TOPON श्रीधर्मविजयगुरुभ्यो नमः । BL श्रीअजितप्रभाचार्यविरचितम्। 1373 श्रीशान्तिनाथचरित्रम्। 5450 1१०१ श्रेयोरत्नाकरोद्भतामहलक्ष्मीमुपास्महे । स्मृहयन्ति न के यस्यै शेषश्रीविरताशयाः ॥ १ ॥ वृषण भाति यो ब्रह्मकता लक्ष्मगतेन वा । इत्यन्वर्थाय तस्मै 'श्रीवृषभस्वामिने नमः ॥ २ ॥ येऽन्तरङ्गारिषड्वर्गोपसर्गोग्रपरीषहैः ।। न जितास्तेऽजितस्वामिमुख्या नन्दन्तु तीर्थपाः ॥ ३ ॥ कृतारिष्टतमःशान्तिश्चारुहेमतनुद्युतिः । प्रत्यादिष्टभवभ्रान्तिः श्रीशान्तिर्जयताज्जिन: ॥ ४ ॥ ग्रहिव्रतोपमा यस्य भवा: श्रोटशुभावहाः । शान्तिनाथस्य तस्यैव चरित्र कोरीयाम्यहम् ॥ ५ ॥ जम्बूहीपस्य भरते क्षेत्रेऽत्रैव हि पत्तनम् । अस्ति रत्नपुरं नाम नररत्ननिवासभूः ॥ ६ ॥ (१) ख घ श्रीश्रषभ-। (२) घ रहिव्रतमिताः ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 104