Book Title: Shabdamala
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shantijin Aradhak Mandal

View full book text
Previous | Next

Page 5
________________ प्रासङ्गिकम् सार्थशब्दावली ग्रन्थस्थितासु शब्दश्रेणिषु लिंगानि अपि आवश्यकानि इति मत्वा अस्माभिः लिंगन्यासे प्रयत्नो विहितः । वयम् एवं मन्यामहे स्म यत् लिंगन्यासे लघुरेव प्रयत्नः आवश्यकः, स्तोकेन एव कालेन एतत्कार्यं पूर्ण भविष्यति, किन्तु धारणातः अधिकः समयः जातः । लिंगन्यासकार्ये अन्या अपि अशुद्धयः दृष्टिगोचराः जाताः, तत्सम्मार्जने प्रायः वर्षमितः , समयः गतः । गतवर्षे डीसा - चातुर्मास्ये आगंताः 'प्रूफाः' वर्षानन्तरम् अधुनाऽपि सम्पूर्णशुद्धाः एव जाताः इति अस्माभिः वक्तुं न शक्यते । प्रत्येकशब्द-शुद्धिकृते अस्माभिः पर्याप्ते प्रयत्ने विहितेऽपि कुत्रचित् स्युः अशुद्धयः चेत् क्षन्तव्याः वयम् । - एतत्कार्यप्रारम्भाऽनन्तरं वि.सं. २०५८, माघ शु. ४ दिने अस्मदीयानां महागुरुवराणां सूरिभट्टारकाणाम् अध्यात्मयोगिनां पूज्याचार्याणां श्रीविजयकलापूर्णसूरीश्वराणां स्वर्गगमनम्, 'भूकंपमां भ्रमण', 'कहे कलापूर्णसूरि', 'स्वाध्याय-कला' इत्यादिपुस्तकानां कार्यम्, कच्छदेशे भिन्न-भिन्न-ग्रामेषु दिवंगताचार्यनिमित्ता महोत्सवाः गुणानुवाद-सभाश्च, चातुर्मासिकाऽनुष्ठानानि - इत्यादि-कारणवशादपि विलम्बो जातः । • 'सार्थ - शब्दावली' पुस्तकमेव लिंगसहितं सार्थधातुपाठयुतं 'शब्दमाला' इति नामान्तरं प्राप्तमधुना प्राकाश्यमानीयते इति विदाकुर्वन्तु भवन्तः । सार्थशब्दावल्यां यत् प्रस्तावनादिकम् आसीत् तत् तथैव अत्र न्यस्तमिति अवगच्छन्तु भवन्तः । सार्थधातुपाठश्च 'पं. बेचरदास जीवराज दोशी सम्पादित सिद्धहेमशब्दानुशासन लघुवृत्ति, खंड-२' इत्यस्मात् ग्रन्थाद् उद्धृतोऽस्ति इति कृतज्ञतापूर्वकं वयं तेषां स्मरणं कुर्मः ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 474