Book Title: Shabdamala
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shantijin Aradhak Mandal
View full book text
________________
४०००००
MO900.00
RA
२०००००
590००
Adobal
.००
00bha
906
9900
बाढमनुरागिणः आसन् । तैः इमा नाममाला न केवलं कण्ठस्थीकृता, अपि तु अन्तसमयं यावत् पुनरावर्तनं कृत्वा धारिताऽपि आसीत् । एतत्कारणात् तेषां पठन-पाठनशक्तिरत्यर्थं विकसिता आसीत् । ते सर्वेषां पठितग्रंथानां शुद्धीकरणानि कुर्वन्ति स्म तेषां च शुद्धिपत्रकाणि विधाय पुस्तके ('नोटबुके') लिखित्वा सुरक्षितानि विदधति स्म । सान्तलपुरज्ञानभाण्डागारे (ज्ञानरसिकैरेतैः पंन्यासप्रवरैः जंगी-पलांसवासांतलपुरादिवागडप्रदेशग्रामेषु ज्ञान-भाण्डागाराः सुव्यवस्थिताः कृताः, ये अद्यापि तेषां सूक्ष्मेक्षिका-युतामसामान्यां ज्ञानभक्तिं दर्शयन्ति) तैः विहितानि शुद्धिपत्रकपुस्तकानि अद्यापि विद्यन्ते। - पूर्वकालवत् अस्याः नाममालाया; उपयोगिता अद्यतनसमयेऽपि अस्ति एव । विशालसंस्कृतसाहित्यसदनप्रवेशार्थं नाममालायाः कण्ठस्थीकरणं नितान्तमावश्यकम् । कण्ठस्थीभूताः श्लोकाः संस्कृतविद्यार्थिनां ग्रन्थपठनादिकालेऽत्यर्थमुपयोगिनो भवन्ति । व्याकरणादीनां ज्ञाने सम्यक् प्राप्तेऽपि केषाञ्चित् संस्कृत-विद्यार्थिनां काव्यादिग्रन्थेषु न मतिः प्रसरति तस्य कारणं शब्दज्ञानाभावोऽप्यस्ति । यदि तेऽन्यप्रकरणग्रन्थवत् शब्दकोशमपि कण्ठस्थीकृत्य प्रतिदिनपुनरावर्तनेन च सम्यग् धारयेयुस्तहि संस्कृतसाहित्यपठने प्रायेण न क्वापि स्खलनं गच्छेयुः प्रस्तुतग्रन्थः विशेषेण कण्ठस्थीकरणेच्छु-जनार्थमेवं सम्पाद्य प्रकाश्यते । कण्ठस्थीकरणकाले एव श्लोकार्थः मानसपटे दृढमङ्कितः स्यादेतदर्थमेव प्रतिश्लोकात् पूर्वमेव गुर्जरार्थो न्यस्तोऽस्ति । समानार्थकशब्दानां च सङ्ख्याकोऽपि तत्र न्यस्तोऽस्ति । यत्र तेषां शब्दानामन्तो भवति तत्र । ईदृग दण्डचिह्नमपि कृतमस्ति । • सार्थ शब्दावली ।
ग्रन्थस्य पाश्चात्ये विभागे संस्कृताध्येतृजनानामत्यर्थमुपयोगिनी 'सार्थ-शब्दावली' प्रदत्ताऽस्ति, यस्यां स्वोपज्ञवृत्ति-शेषनाम मालाशिलोञ्छसहितायाः अभिधानचिन्तामणिनाममालायाः श्लोकाङ्क
000००००००००००००००००००००० ०००००००००००००
००००००
०००० 1००००
0000000००००० 00.०००.०००
AA

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 474