Book Title: Sevalekh Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ September-2005 प्रादुष्करोतीव दिवोऽम्बुजाक्षी: साक्षी यतोऽयं प्रणमद्वधूनाम् । वपुःप्रतिच्छन्दभरच्छलेन प्रसूनपुञ्जन स फेनपिण्डः ॥२३ (२५) ॥ जिनेन्द्रमूर्तेः पुरतः स्फुरन्तः स्नेहप्रियाः स्वप्रतिमाक्रियाभिः । उदर्भिषं वाडवहव्यवाहं प्रज्ञापयन्तीव नमज्जनानाम् ॥२४(२६) || जिनस्य शीर्षे ननु शातकुम्भः कुम्भः स पर्यङ्कपयोधिमध्ये | संक्रान्तमूर्तिर्वरपूर्णकुम्भ-समुद्भवं ख्यापयतीव मन्ये ॥२५ (२७) | प्रसारयामास दिशां चतुष्के कीर्ती: स मूर्तीरिव यः स्वकीयाः । मुक्तावलीशालिविभूषणानां परिस्फुरबिम्बकदम्बकेन ॥२८॥ उद्यद्दिवारत्नसपत्नपाद-द्वयी नखाङ्करमयूखपूरैः । प्रवाललीला (लां) विदधेऽत्र सिन्धौ मूर्तैरिवार्हद्वदनेन्दुरागैः ॥ २९ ॥ स्त्रात्रार्थिनः पूर्णकरीरहस्तान्त्र मन्यते कः समवेक्ष्य तत्र । सुधार्थधावद्विबुधान् विधानै- रम्भोधिमन्थप्रसृतावधानैः ||३०|| रसाग्रहादेव नवग्रहाः किं स्थितास्तमालोक्य तटस्थरीत्या ? 1 जिघृक्षवः श्राद्धवधूविकीर्णान् वर्द्धानामौक्तिकसौधबिन्दून् ॥३१॥ पर्यङ्कपाथोवि(नि) धिमुल्लसन्तं मंशुरूपै ( ? ) श्चलाचलैर्वीचिभिरुल्लसन्तम् । हसन्तमेकत्रिदिवे वसन्तं जनं घनै रत्नधनैः श्वसन्तम् ||३२|| स्वस्तिश्रियाऽऽलोक्य निजैः प्रसङ्ग-मभङ्गमुत्सङ्गगतं मनोऽन्तः । विचिन्तयन्त्येव पितुर्विशेष- प्रीत्याऽधितष्ठे जिनपादपद्मे ॥३३॥ अथाऽस्मिन्नेवाधिकारे श्रीमनमोहनपार्श्ववर्णनम् ॥ अथात्र विश्वत्रितयी जनानां प्रियां प्रियान्तां समवेक्ष्य साक्षात् । स्वयं सिसक्षुर्मनमोहनाख्य- पार्श्वश्रिया श्रीपतिराजगाम ॥३४॥ जाग्रद्दशा ह्यस्य दशावतारा भवावतारा इव मूर्तिभाज: । अगण्यपुण्यर्द्धिसमृद्धियोगाज्जाता नृणां दुर्नरकादिभित्त्यै ॥३५॥ अस्याऽभिधानाक्षरसन्निधान-व्यामुह्यमाना अपि मानवौघाः । सव्यासमुक्तीन्दुमुखी विलास - चातुर्य केली कलयन्ति चित्रम् ||३६|| शेषोऽपि नि:शेषभुजङ्गरत्नं यत्नेन पर्यङ्कविधां विधित्सुः । निषेवते देवमिमं फणाभिः छत्रस्य शोभां रचयन्नदम्भाम् ॥३७॥ Jain Education International 333 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19