Book Title: Sevalekh Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ 36 अनुसन्धान ३३ स्वस्सत्पुरीयं परमर्द्धिपूर्णा नित्यं निरालम्बतयेव खित्रा । पयोनिधे: सन्निधिमेत्य मन्ये स्थिता यतोऽस्यां विबुधा वसन्ति ॥६३|| वादेन भग्ना जलधौ निमग्ना लङ्काऽथ तां जेतुमनाः पुरीयम् । पटालयान् श्रृङ्खलकोष्ठकस्य च्छलादिवाऽदापयदब्धितीरे ॥६४!! रत्नाकरोऽब्धिर्जनसन्निवेशो द्वीपोऽप्ययं तन्मिलनाय पूर्वम् । प्रसारयामास भुजं स एव बिभर्ति शोभां परिखाऽब्धिदम्भात् ॥६५॥ द्वीपेन सार्द्ध नगरी गरीय: श्रिया विवादं सृजती सुराणाम् । नंष्ट्वा ययौ क्वापि नभःप्रदेशे तदन्तरीयं परिखा पयोधिः ॥६६|| देशा नरेशा इव यनिदेशा-नुवर्तिनः पोतमिषात् करीन्द्रान् । उपाहरन्ते पुरचक्रभर्तु-र्टी - - - पूज्यांहिकिरीटमौलैः ॥६७॥ यत्राङ्गनाश्च(च?)ङ्गिमसङ्गमेन पराजितां वीक्ष्य सुतां पयोधिः । तद्रूपसम्पत्तिषु मन्दमोह - - - कृष्णाय दत्त(त्ते)स्म जरनराय ॥६८|| द्वाषस्सवषु वरा (द्वीपः स सर्वेषु वरो)ऽस्ति जम्बू-द्वीपो यथाऽन्दुकृतप्रकाशः । द्वीपस्तथा सर्वपुरावनीपौरामेय-वामेयजिनाप्तवासः ॥६९।। पयोनिधिस्तुङ्गतरङ्गहस्तै-य॑त्सालमुत्सारयितुं प्रवृत्तः । वेलाबलेनाप्यफलप्रयत्नो, लज्जावनम्रोऽथ निवर्तते द्राक् ॥७॥ यद्वासिहारिव्यवहारिलोकै- स्वत्रिपद्याश्रयणात् सदङ्गैः । पराजिता: सन्ततदानवृत्त्या मतङ्गजा तन्न विशन्ति मन्ये ॥७१॥ विद्याविनोदैः समयं नयन्तः श्रीमद्गुरोः सेवनंया(नमा) श्रयन्तः । साभोगभोगैर्नितमार्जयन्तः सुखं वसन्ति व्यवहारवन्तः ॥७२।। विचारचातुर्यदशा(शा)दशां(शा)स्या-दानप्रवाहैर्विहिताब्दहास्याः । श्रीपूज्यतीव्रद्युतिपाददास्या-न्नित्यं प्रसन्नीभवदम्बुजास्याः ॥७३॥ गीतार्थसार्थस्य गुणैर्मणीभिः कण्ठस्यः येषां प्रभवेद् विभूषा । ते कस्य न स - - नोपकार- संस्कारिण: श्राद्धवराः सुखाय ।।७४|| तदीयचातुर्यमरालबालो-ऽस्माकं मनोम्भोरुहि यच्विखेल । तत्पक्षशुभ्रत्वगुणप्रसङ्गात् वलक्षताऽद्यापि च लभ्यतेऽत्र ॥७५।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19