Book Title: Sevalekh Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ September-2005 35. स्वस्तिश्रियामाश्रयसन्निभेऽस्मिन् पुरे त्रयीयं जिननायकानाम् । वृत्तादिवाा-त् समगच्छताऽस्य विश्वत्रयीमण्डनतां वदन्ति ॥५१॥ अन्येऽपि मन्ये सुमति-स्वयम्भू-श्रीवासुपूज्य-त्रिशलाङ्गजाद्याः । जिना जगत्यग्र्यपदं तदेतद् विचिन्त्य बिम्बैः सुजनं पुनन्ति ॥५२॥ तत्त्वार्थ-तत्त्वाध्यवसायधीर-स्तान् वस्तुतो भक्तिनमस्कारा- (?) । विधेयभावेन विधेयमेतत् सोऽहं समीहे विगतान्तरायम् ॥५३॥ इति श्रीजिनवर्णनद्वापश्चाशिका | स्वस्तिश्रिया स्वीयशरीरजाया जनाश्रयोऽध्यापनहेतवेऽयम् । सज्जीकृतोऽम्भोनिधिनाऽधुना कि स्फुरत्सुराष्ट्राविषयस्य लक्षात् ॥५४॥ प्रदक्षिणाचिनिचयं तपोऽग्नि विधाय संवीतवलक्षवासाः । द्विजेशवत् सूरिपुरन्दरोऽयं तनोति तत्रागमनोऽत्र पाठाम्(?) ॥५५॥ युग्मम् ।। देशा निवेशा इव नाकभाजां पीयूषपानप्रणिधानगोष्ठ्याम् । रसप्रवेशोल्लसदुच्चतालाः सहस्रशः सन्ति वसन्ति भूम्याम् ॥५६।। राष्ट्रः सुराष्ट्रा जगतीप्रतीतो नूनं सुधर्मा जयति द्विधापि । यत्र नगरे प्रभु नाकनेता (?) मुदा विहारं कुरुते पवित्रः ॥५७|| देश: सुराष्ट्राभिधयाऽभिधेयं व्यनक्ति सौभाग्यसुखाद्यमेयम् । भेदोऽप्यभेदोऽभिधयाऽभिधेय-स्याख्यायते तेन तथाऽनुमेयः ॥५८|| सत्यापयत्यस्य समस्तदेशा-धिपत्यमुच्चित्य विभामचिन्त्याम।। सिद्धाचलः काञ्चनमौलिलीला-मुत्तुङ्गशृङ्गः कलयन्नजस्रम् ॥५९।। पयोनिधिश्चञ्चलवीचिहस्तै-नृत्यन्मृदङ्गध्वनिगजितेन । पुरोऽस्य देशस्य महोत्सवानां नित्यत्वमाविःकुरुते प्रजासु ॥६०॥ पुरी सुरीणामपि वर्णनीया द्वीपाख्यया यद्विषयेऽस्ति शस्ता । समागता सिन्धुदिदृक्षयाऽसौ प्रभावभृत् पुण्यजना प्रभेव ॥६१॥ पीनोज्जयन्ताचल-सिद्धशैल-स्वरूपविस्फारिपयोधरायाः । देशश्रिया द्वीपपुरं तदेतत् विराजते वक्त्रसहस्रपत्रम् ॥६२|| Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19