Book Title: Sevalekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
September-2005
उपासिकाः श्रीगुरुवक्त्रपद्म- श्रुताक्षयस्यन्दमरन्दपानात् । भृङ्गाङ्गनावत् पुरकाननेऽस्मिन् प्रोद्भावयन्ते सुरभिस्वभावम् ॥७४॥ यत्रालयः पालयतां यतित्वं क्वचिच्चतुस्त्र्यस्त्रसुवृत्तरूपैः । नानाविमानाकृतिभृद् व्यनक्ति स्वस्याश्रयत्वं विबुधेश्वराणाम् ॥७५॥ महोदधेः श्रीवसुधावधेर्वा यो देहलीदीप इव प्रकाशी । द्वीपोऽवनीपेन तपोधनानां विभूष्यते श्रीमति तत्र चित्ते ॥७६॥
अथ बनपुरवर्णनम् ॥
स्वस्तीन्दिरोद्वाहजनाश्रयेऽस्मिन् संस्थानमष्टापदाशाब्दभास्ते । प्रोत्तुङ्गशृङ्गा भगवद्विहारा - स्तदत्र सारिश्रियमाश्रयन्ति ॥७७॥ श्रद्धा-परिज्ञान- चरित्ररूपै - रक्षैः [ पुरस्कृत्य दिवं शिवं वा । दक्षोऽत्र लोको रमते विहार- सारीषु नानाम्बरचित्ररूपैः ॥७८॥ यत्राऽर्हदुच्चैस्तरचैत्यपंक्ति-मुक्कालतावद्वि-लादिदीपे ।
पुरी स्मिती ( तां) भोजदृशः प्रशस्त तन्मण्डपोत्तुङ्गपयोधरायाः ॥ ७९ ॥ यत्राऽर्हतां सुन्दरमन्दिराली, पालीव पुण्याम्बुमहासरस्याः । यां प्राप्य सर्वो भविनां प्रयाति, भवाटवीभ्रान्तिभवः प्रयासः ॥८०॥ सूर्याश्मसन्दर्भितभित्तिभागे तापोऽपि सूर्योदय
T
-
Jain Education International
नृत्यद (?) धनवीजनेना-पनीयतेऽर्हद्भवनैरमुष्याः ॥ ८१ ॥ विशालसौधोज्ज्वलचन्द्रशाला - विलासिनी काचिदवल्यबोधम् ( ? ) | बिम्बं तदभूत् कलङ्क - स्तदीयनेत्राञ्जनरञ्जनेन ॥८२॥
सर्वः सुपर्वोचितवि (वे) षशाली, जनस्तदाच्युतसव (स्सदाऽस्त्युत्सव) सज्जनोऽत्र । शृङ्गारतामेति समग्रपुर्याः चातुर्यसर्वस्वमिवाङ्गसङ्ग ॥८३॥ स्त्रियोऽपि नेपथ्यविशेषभाजो रथ्यासु सानाध्य (थ्य) भृतः स्फुरन्त्यः । हरन्ति चेतांसि दिवापि यूनां स्मराम्बुधेरुत्कलिकास्वरूपाः ||८४|| अप्रत्नरत्नप्रतिबद्धसौधे दैवात् कथञ्चिद्विजनेऽपि जाते । भुजङ्गसङ्गेऽपि न पांशुलानां स्वाभीष्टसिद्धि प्रतिबिम्बभीतेः ॥ ८५ ॥
37
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19