Book Title: Sevalekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
38
अनुसन्धान ३३
निर्दह्यमानागुरुधूमभूम्ना घनान्धकारे समुदित्वरेऽत्र । वृष्टिर्मरुत्कीर्णशशाङ्करन-पयःपृषद्भिनियतैव रात्रौ ॥८६।। चकोरकान्ता द्विजराजतेज-स्तथा रथाङ्गाह्ववधूदिनेशम् । समीहते तद्वयमोदमेषा पुरीन्दुसूर्याश्मरुचा तनोति ॥८७|| मणीमये कुट्टिमभूमिभागे कृतावतारा निशि यत्र ताराः । मनोभवेन प्रतिसद्म मुक्ताः प्रसूनबाणा इव रेजुरुच्चैः ॥८॥ यद्वासवेश्मन्यपि दम्पतीनां रहो रते विस्फुरितं बभूव । संक्रान्तमेतन्मणिभित्तिभागे कौशल्यमावि:कुरुते परेषाम् ॥८९।। परस्परात्मु(मु)त्सवसन्निधाने यद्रक्तचूर्णोत्किरणं जनानाम् । जाते प्रभातभ्रम एव तस्मा-निःशोकतां याति च कोकलोकः ॥१०॥ यत्रास्ति नव्यः खलु भव्ययोग्य: उपाश्रयः साधुजनस्य भोग्यः । मूतैर्यशोभिर्धवल: सुसाधोः श्रीरूपजीकस्य यथार्थनाम्नः ॥९१॥ यो राजधानीव जिनेन्द्रधर्म-महीशितुर्निर्मलशासनस्य । यद्वा सुधर्मेव सभा सभासी स्थितोऽत्र वज्री भगवनिदेशः ॥९२।। द्वारत्रयेणाऽभिपतज्जनाली-सरित्त्रयस्यात्र भवन् प्रसङ्गः । प्रयागतां वैश्रमणालयस्य व्याख्यागवाक्षस्य जने व्यनक्ति ॥९३|| व्याख्यागवाक्षः प्रकटो वटोऽयं सचित्रपत्रप्रकराप्तशोभः । सच्छायभावेन रराज तस्मा-च्चन्द्रोदयस्यात्र विभा विशीर्णा ॥९४|| पुष्पैः फलैः सत्किशलैर्दलैर्वा समन्वितौ चित्र-वसालवृक्षौ । पार्श्वस्थितौ श्रीगुरुभक्तिभाजां सदाफलित्वं वदतः स्फुटोक्त्या ॥९५।। सिद्धान्तशास्त्रश्रुतिपूर्णकर्णाः श्राद्धा गुरूणां बहुदानकर्णाः । गीतार्थसार्थस्य विशेषवाचो-ऽलङ्काररूपा व्यवहारभाजः ॥९६।। यन्मानसोद्यत्कषपट्टिकायां सुवर्णपिण्डस्य भवेद्विशुद्धिः । कथाप्रसङ्गस्य 'तथास्तु'वाचो यत्सन्निधानात् समुदेति बुद्धिः ॥९७॥ शय्यातरोदाहरणे धुरीणः प्रवीणभावान्न सुवर्णदासी । (?) श्राद्धोऽनुरक्तो मविसंवरेध(?) वृद्धः समृद्धो धनजीति नाम्ना ॥९८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19