Book Title: Sevalekh
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ अनुसन्धान ३३ प्रादुर्भवत्किञ्चिदरालदन्त-च्छलादिवाऽऽकृष्य विधुं वियत्तः । उत्क्षिप्तशुण्डाः करिणः सृजन्ति दृष्टेन्दुदर्श कुहुमंगमैआत् (?) ॥११२।। पुरीपुरन्ध्या वसुधाधवेन केनाप्यद्दत्तां कटिमेखलां द्राक् । वप्रश्रियादादवरंगसाहिः कूलङ्कषा चारुदुकूलवत्याः ॥११३॥ यस्य प्रतापोग्रहुताशनाने, भ्राताऽनुजस्तन्मयतामवाप । जितोऽग्रजन्माऽप्यमुना रयेण चक्री यप्तद्यौ (?)(च पूज्यो?) वहलीनृपेण ॥११४॥ एतत्प्रबन्धप्रतिबन्धबद्ध-सन्धो जरासन्ध इवाऽवलिप्तः । नासीरसीनोल्लिखितोऽप्यभीते-मरुस्थलेशः स विसंस्थुलोऽभूत् ॥११५।। आचन्द्रसूर्यस्पृहणीयतेजाः सर्वत्र सम्प्राप्तजयोऽपि किञ्चित् । न लोकबाधाय बभूव नीति-रहो महोत्साहकरी न कस्य ॥११६।। प्रजाव्रजानीतिसुभिक्षभावाद् यद्भाग्ययोगोऽनुमितो गरीयान् । स शास्ति शास्ता ह्यवरंगसाहिः पुरीमिमामिन्द्रपुरीमिवेन्द्रः ॥११७|| प्रबर्हबर्हानपुरादथाऽस्मात्, गुरोनिदेशं समवाप्य शिष्यः । प्राप्तो विशेषाद्विनयावनम्रः, करोति विज्ञप्तिमिमां स मेघः ॥११८॥ __ अथ समाचाराः ।। अनाद्यविद्येव तिमिश्रवल्ली, रूढातिगाढेऽम्बरकक्षकक्षे । तारावतारप्रसवैरुपेता कन्या रजन्या परिवर्तिताऽत्र ॥११९॥ जाते प्रभातेऽथ सहस्ररश्मिः पूर्वाचलोत्तुङ्गशिलाचले द्राक् । उत्तेजयंस्तीक्ष्णमयूखखड्गान् जहार दावानलवत्तदैनाम् ॥१२०॥ नभःसरस्याः सलिले ललन्त्य-स्ताराबलाकावलयः समन्तात् । दैवात् प्रविष्टे रविहस्तिमल्ले उड्डीय ताः क्वापि गता अलक्षाः ॥१२१।। घने वनेऽस्मिन् गगने समज्या, नक्षत्रनाथस्य निशाचरस्य । शूरागमादेव जवेन नंष्ट्वा, क्वाप्यस्तशैलान्तरिता बभूव ॥१२२।। निःशूरभावेऽपि तमोनिवृत्तिः कृता कथञ्चिद् द्विजनायकेन । स(सा?)केवलादेव कलङ्कसङ्गाद् वैवर्ण्यमापदिवसाननेऽस्मिन् ॥१२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19