Book Title: Sevalekh Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ अनुसन्धान ३३ मन्ये तदुत्सङ्गरुचां प्रचारै-रुद्यद्भिरिन्दुप्रतिमानुसारैः । परीवृतोऽयं भगवान् बभूव श्यामोऽपि नामोदितशुभ्रधामा ॥३८|| नाथस्य नामापि सुधाब्धिपाथः, पापाग्निसन्तापविनाशनाय । यत्कण्ठपीठे लुलितं जनाः स्यु-निरञ्जनास्तेऽञ्जनरूपिणोऽपि ॥३९॥ भक्तिप्रसक्तैर्मनुजैर्जिनस्य विधीयते पूजनकर्म मोदात् । तेनेव वाल्हीकविलेपनेन प्रभुः स पीताम्बरतां बभार ॥४०॥ फणाशिरःस्थाष्णुसुराध्वरन-सपत्नरत्नावलिरुल्लसन्ती । आरात्रिकस्यात्र बिभर्ति लीलां, प्रभोः पुरस्तानितमा तमोघ्नी ॥४१॥ ज्वलद्विचित्रौषधिलब्धभासं श्रीमान् जिन: कोटिशिलां विलासात् । समुद्दधारेव मणीविचित्र-फणातपत्रव्यपदेशतः किम् ? ॥४२॥ फणामणिश्रेणिमिषेण मन्ये तारा बभूवुर्वसुधावताराः । प्रभोर्धरोद्धारधुरन्धरस्य किमस्य वको शशिनिश्चयेन ॥४३॥ अनेकशो भासुरसंभू(?)तानि, व्यगाहतास्य त्रिपदी जगन्ति । आविर्बभूवुर्भुवनस्य भावा दिव्या: करस्था इव तज्जनानाम् ॥४४|| किमातपत्रत्रयकैतवेन त्रयं समुद्धृत्य वसुन्धरा सा:(याः?) । कन्दायिस्यन्दविमुक्तशेष(?) दधौ जिनेन्द्रः पुरुषोत्तमत्वम् ॥४५।। उरीकृताशेषविशेषरोचि-निधाय शेषाहिफणाकिरीटम् । मणिप्रभोद्दीपितदिग्विभागं विवाहरूपं विदधे जिनेन्द्रः ॥४६॥ स्वस्तिश्रियाः पाणिनिपीडनस्य महे महोत्साहधरं तदेनम् । मत्वेव नेमिर्भगवानजन्य-हन्तात्र जन्योऽजनि सोदरत्वात् ४७॥ स पाञ्चजन्यो हरिशङ्खरत्न-माध्मायि यनेमिजिनाधिराजा । तत् श्वाससौरभ्यभरातिलोभा-लक्ष्मश्रियाऽशिश्रियदहिपद्मम् ॥४८॥ जिनांहिपद्मद्वयजन्मशोभा-पराभिभूतं किमु पुण्डरीकम् । त्रिरेखदम्भाद्विनयेन किञ्चित् संकुच्य सेवां तनुते तदीयाम् ॥४९॥ गलस्थलेनस्तदियं त्रिरेखी स्वरत्रयस्योदयमत्र वक्ति । त्रिरेखरेखास्तव तद् वृथेति आध्माय शङ्ख वदति स्म नेमिः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19