Book Title: Sevalekh Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ September-2005 सेवालेखः ॥ स्वस्ति श्रीः प्रसभं सभासु भगवत्पादाग्रजाग्रनखान् दृष्ट्वा तत्र हिमांशुमण्डलमिलत्प्रेमानुलोम्यादिव । आगत्य स्थिरतारता समभवन्नित्याश्रमाशाऽश्रमात् प्रीति संस्पृशती सितांशुनलिनस्थानद्वयीसम्भवाम् ॥१॥ यद्वास्वस्तिश्रिया बोधिविधोम॑गोऽयं भ्रातुः करक्तेन चिदाग्रहेण । नष्टोऽप्यनुष्टः समतिष्टदिष्टा-हदास्यपीयूषमयूखदृष्टैः ॥२॥ वैकुण्ठकण्ठं परिहत्य स(?) तस्मात् पयोधिपुत्री जिनपादपद्ये । स्थिता तमाधाय मृगं मृगाङ्गः शङ्के बभूवाऽभयदस्ततोऽयम् ||३|| श्रियः स्थितेश्चिह्नमिहास्ति हस्ती सिंहासने वाहनमेतदीये । परेऽपि नागा: कमलाऽभिषेक-क्रियानुरागादिह किं भजन्ति ॥४॥ पयोधिपुत्र्या इति सन्निधाने-ऽप्यहो ! महीयान् महिमा जिनस्य । यद् गीयते योगिवरैरजस्रं शिवः स्वरूपेण महाव्रतीति ॥५॥ महाव्रतित्वं किमवेत्य सत्या-नुरागयोगादिह पार्वतीयम् । देव्या: स्वरूपात् प्रभुमभ्युपेता विचित्ररूपत्रिदशैः परीता ॥६॥ असह्यवीर्यप्रभयानुविद्धां भयानुविद्धाङ्गभृतां नितान्तम् । रक्षासु दक्षां समवेत्य गौरी सिंहो मनस्ताल इवाऽत्र तस्थौ ॥७॥ . सिंहोऽद्वितीयः प्रभया द्वितीयः सिंहासनेऽस्य प्रतिमेव रेजे । श्रीवीरलक्ष्मेव निजं सिसक्षुः किमाविरासीदविहार्यधैर्यः ॥८॥ दि(दे)ही महोत्साह इवैष सिंहः स्याद्वाहनं चेजिनसेवनेन । तदाऽन्तरिक्षाक्षयमार्गमेन-मुल्लङ्घ्य वेगात् समुपैमि पारम् ॥९॥ इतीव विस्तीर्णसहस्रचञ्चत्करः प्रभाकृत् किमुपाजगाम । भामण्डलस्य च्छलतोऽच्छमूर्तिः सप्ताश्वसंवाहनकर्मखिन्नः ॥१०॥ मन्येऽस्य भूयः प्रसरत्य(त्प्र?)तापसन्तापतः क्लिश्यतु मैष लोकः । जिनप्रणामे तदसावशोक-व्याजेन किं नन्दननिष्कुटोऽगात् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19