Book Title: Sanmatitarka ane Tenu Mahattva
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_ane_Chintan_Part_2_004635.pdf
View full book text
________________
१४.]
દર્શન અને ચિંતન नयनसमापरिमेयविस्तरै-रनेकमहाभिगमार्थपेशलैः । अकृत्रिमस्वादुपदैर्जन. जन जिनेन्द्र ! साक्षादिव पासि भाषितैः ॥ १८ ॥ न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपासते । तदष्टधा पुद्गलमूर्तिकर्मजं यथात्थ नैवं भुवि कचनापरः ॥ २६ ॥ न मानसं कर्म न देहवाग्मयं शुभाशुभज्येष्ठफलं विभागशः । यदात्य तेनैव समोश्यकारिणः चारण्य ! सन्तस्त्वयि नाथमुद्धयः ॥ २७ ॥
द्वितीया द्वात्रिंशिका सद्धर्मवीजवपनानघकौशलस्य यलोकयान्धव | तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्याशवो मधुकरीचरणावदाताः ॥१३॥ पापं न वाञ्छति जनो न च वेत्ति पापं
पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः । निःसंशयं स्फुटहिताहित निर्णयस्तु स्वं पापवत्सुगत ! पुण्यमपि व्यधाक्षीः ॥ १६ ॥
चतुर्थी द्वात्रिंशिका कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः । न विदारयितुं यदीश्वरो जगतस्तद्भवता हतं तमः ॥३॥ निरवग्रहमुक्तमानसो विषयाशाकलुषस्मृतिर्जनः । स्वयि किं परितोषमेष्यति द्विरदः स्तम्भ इवाचिरग्रहः ।। ४ ।। उदधाविव सर्वसिन्धवः समुदीर्णास्वयि सर्वदृष्टयः । न च तासु भवानुदीक्ष्यते प्रविभक्तासु सरितिस्ववोदधिः ॥ १५ ॥
षष्ठी द्वात्रिंशिका जनोऽयमन्यस्य मृतः पुरातनः पुरातनरेव समो भविष्यति । पुरातनेवित्यनवस्थितेषु कः पुरातनोक्तान्यपरीक्ष्य रोचयेत् ॥ ५ ॥ यदेव किंचिद्विषमप्रकल्पित पुरातनरुकमिति प्रशस्यते विनिश्चिताप्यय मनुष्यवावकृति-ने पाठयते यत्स्मृतिमोह एव सः ॥ ८ ॥ यदा न शक्नोति विगृह्य भाषितु परं च विद्वत्कृतशोभमीक्षितुम् । अथात संपादितगौरवो जनः परीक्षकक्षेपमुखो निवतते ।। १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32