Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

Previous | Next

Page 527
________________ [ २७० - - [शङ्ग्रेश्वर महातीर्थपार्थक्रमनखाः पान्तु, दीप्रदीपाङ्करश्रियः। प्लुष्टप्रत्यूहशलभाः, सर्वभावावभासिनः ॥ ३॥ શ્રી વિનયવિજયજી ઉપાધ્યાય વિરચિત “ પ્રકાશ” (મુદ્રિત) ગ્રંથના મંગલાચરણના પ્રથમ ત્રણ કે. [१५५ ] देशे पुनस्तत्र(गुजरे)समस्ति शङ्ख-श्वरोऽन्तिकस्थायुकनागनाथः। धात्रा धरित्र्यां जगदिष्टसिद्धयै, मेरोरिवादाय सुरगुप्तः ॥१॥ विद्याधरेन्द्रौ विनमिनमिश्च, यबिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्ग ततोऽपूजि बिडौजसा यत् , स्वधान एव स्पृहयेव सिद्धेः॥२॥ इति हीरसौभाग्यकाव्ये । इन्द्रेणोजयन्तशृङ्गे मुक्तम् । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । ताभ्यां पुनर्गिरिनारशृङ्गे स्थापितम् । ततो धरणेन्द्रेण स्वधाम्नि आनीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् । श्री पशप्रासाद अंथ, भाग ४, स्तन २४, व्याभ्यान २५८, पत्र २२८ (ने. ५. प्र. समा शित)थी त. [१५६ ]x जनताबहुधेष्टपूरणात् , स हि शङ्केश्वर एव शाश्वतः । कुरुते गुरुतेजसाऽऽत्मनां, बहुशं खेश्वरदेवमास्वतः ॥ ३४ ॥ भरतार्द्धपति पुरा हरिः, पुरि शङ्केश्वरनाम्न्यतिष्ठिपत् । ककुभां विजये जिनेश्वरं, स्वरसात् पार्श्वमतीव भास्करम् ॥३५॥ મહેપાધ્યાય શ્રી મેઘવિજયજી ગણિવિરચિત (અપ્રકાશિત) 'Lasarय महाव्य,' स ८. + આગરાની શ્રી વિજયધર્મલક્ષ્મી જ્ઞાનમંદિરની એક હસ્તसिमित प्रत ५२थी जतायु.

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562